अञ्चयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चयमानः
अञ्चयमानौ
अञ्चयमानाः
सम्बोधन
अञ्चयमान
अञ्चयमानौ
अञ्चयमानाः
द्वितीया
अञ्चयमानम्
अञ्चयमानौ
अञ्चयमानान्
तृतीया
अञ्चयमानेन
अञ्चयमानाभ्याम्
अञ्चयमानैः
चतुर्थी
अञ्चयमानाय
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
पञ्चमी
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
षष्ठी
अञ्चयमानस्य
अञ्चयमानयोः
अञ्चयमानानाम्
सप्तमी
अञ्चयमाने
अञ्चयमानयोः
अञ्चयमानेषु
 
एक
द्वि
बहु
प्रथमा
अञ्चयमानः
अञ्चयमानौ
अञ्चयमानाः
सम्बोधन
अञ्चयमान
अञ्चयमानौ
अञ्चयमानाः
द्वितीया
अञ्चयमानम्
अञ्चयमानौ
अञ्चयमानान्
तृतीया
अञ्चयमानेन
अञ्चयमानाभ्याम्
अञ्चयमानैः
चतुर्थी
अञ्चयमानाय
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
पञ्चमी
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
षष्ठी
अञ्चयमानस्य
अञ्चयमानयोः
अञ्चयमानानाम्
सप्तमी
अञ्चयमाने
अञ्चयमानयोः
अञ्चयमानेषु


अन्याः