अङ्घितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्घिता
अङ्घितारौ
अङ्घितारः
सम्बोधन
अङ्घितः
अङ्घितारौ
अङ्घितारः
द्वितीया
अङ्घितारम्
अङ्घितारौ
अङ्घितॄन्
तृतीया
अङ्घित्रा
अङ्घितृभ्याम्
अङ्घितृभिः
चतुर्थी
अङ्घित्रे
अङ्घितृभ्याम्
अङ्घितृभ्यः
पञ्चमी
अङ्घितुः
अङ्घितृभ्याम्
अङ्घितृभ्यः
षष्ठी
अङ्घितुः
अङ्घित्रोः
अङ्घितॄणाम्
सप्तमी
अङ्घितरि
अङ्घित्रोः
अङ्घितृषु
 
एक
द्वि
बहु
प्रथमा
अङ्घिता
अङ्घितारौ
अङ्घितारः
सम्बोधन
अङ्घितः
अङ्घितारौ
अङ्घितारः
द्वितीया
अङ्घितारम्
अङ्घितारौ
अङ्घितॄन्
तृतीया
अङ्घित्रा
अङ्घितृभ्याम्
अङ्घितृभिः
चतुर्थी
अङ्घित्रे
अङ्घितृभ्याम्
अङ्घितृभ्यः
पञ्चमी
अङ्घितुः
अङ्घितृभ्याम्
अङ्घितृभ्यः
षष्ठी
अङ्घितुः
अङ्घित्रोः
अङ्घितॄणाम्
सप्तमी
अङ्घितरि
अङ्घित्रोः
अङ्घितृषु


अन्याः