अङ्घितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्घितव्यम्
अङ्घितव्ये
अङ्घितव्यानि
सम्बोधन
अङ्घितव्य
अङ्घितव्ये
अङ्घितव्यानि
द्वितीया
अङ्घितव्यम्
अङ्घितव्ये
अङ्घितव्यानि
तृतीया
अङ्घितव्येन
अङ्घितव्याभ्याम्
अङ्घितव्यैः
चतुर्थी
अङ्घितव्याय
अङ्घितव्याभ्याम्
अङ्घितव्येभ्यः
पञ्चमी
अङ्घितव्यात् / अङ्घितव्याद्
अङ्घितव्याभ्याम्
अङ्घितव्येभ्यः
षष्ठी
अङ्घितव्यस्य
अङ्घितव्ययोः
अङ्घितव्यानाम्
सप्तमी
अङ्घितव्ये
अङ्घितव्ययोः
अङ्घितव्येषु
 
एक
द्वि
बहु
प्रथमा
अङ्घितव्यम्
अङ्घितव्ये
अङ्घितव्यानि
सम्बोधन
अङ्घितव्य
अङ्घितव्ये
अङ्घितव्यानि
द्वितीया
अङ्घितव्यम्
अङ्घितव्ये
अङ्घितव्यानि
तृतीया
अङ्घितव्येन
अङ्घितव्याभ्याम्
अङ्घितव्यैः
चतुर्थी
अङ्घितव्याय
अङ्घितव्याभ्याम्
अङ्घितव्येभ्यः
पञ्चमी
अङ्घितव्यात् / अङ्घितव्याद्
अङ्घितव्याभ्याम्
अङ्घितव्येभ्यः
षष्ठी
अङ्घितव्यस्य
अङ्घितव्ययोः
अङ्घितव्यानाम्
सप्तमी
अङ्घितव्ये
अङ्घितव्ययोः
अङ्घितव्येषु


अन्याः