अङ्घिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्घिका
अङ्घिके
अङ्घिकाः
सम्बोधन
अङ्घिके
अङ्घिके
अङ्घिकाः
द्वितीया
अङ्घिकाम्
अङ्घिके
अङ्घिकाः
तृतीया
अङ्घिकया
अङ्घिकाभ्याम्
अङ्घिकाभिः
चतुर्थी
अङ्घिकायै
अङ्घिकाभ्याम्
अङ्घिकाभ्यः
पञ्चमी
अङ्घिकायाः
अङ्घिकाभ्याम्
अङ्घिकाभ्यः
षष्ठी
अङ्घिकायाः
अङ्घिकयोः
अङ्घिकानाम्
सप्तमी
अङ्घिकायाम्
अङ्घिकयोः
अङ्घिकासु
 
एक
द्वि
बहु
प्रथमा
अङ्घिका
अङ्घिके
अङ्घिकाः
सम्बोधन
अङ्घिके
अङ्घिके
अङ्घिकाः
द्वितीया
अङ्घिकाम्
अङ्घिके
अङ्घिकाः
तृतीया
अङ्घिकया
अङ्घिकाभ्याम्
अङ्घिकाभिः
चतुर्थी
अङ्घिकायै
अङ्घिकाभ्याम्
अङ्घिकाभ्यः
पञ्चमी
अङ्घिकायाः
अङ्घिकाभ्याम्
अङ्घिकाभ्यः
षष्ठी
अङ्घिकायाः
अङ्घिकयोः
अङ्घिकानाम्
सप्तमी
अङ्घिकायाम्
अङ्घिकयोः
अङ्घिकासु