अङ्गीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गीयः
अङ्गीयौ
अङ्गीयाः
सम्बोधन
अङ्गीय
अङ्गीयौ
अङ्गीयाः
द्वितीया
अङ्गीयम्
अङ्गीयौ
अङ्गीयान्
तृतीया
अङ्गीयेन
अङ्गीयाभ्याम्
अङ्गीयैः
चतुर्थी
अङ्गीयाय
अङ्गीयाभ्याम्
अङ्गीयेभ्यः
पञ्चमी
अङ्गीयात् / अङ्गीयाद्
अङ्गीयाभ्याम्
अङ्गीयेभ्यः
षष्ठी
अङ्गीयस्य
अङ्गीययोः
अङ्गीयानाम्
सप्तमी
अङ्गीये
अङ्गीययोः
अङ्गीयेषु
 
एक
द्वि
बहु
प्रथमा
अङ्गीयः
अङ्गीयौ
अङ्गीयाः
सम्बोधन
अङ्गीय
अङ्गीयौ
अङ्गीयाः
द्वितीया
अङ्गीयम्
अङ्गीयौ
अङ्गीयान्
तृतीया
अङ्गीयेन
अङ्गीयाभ्याम्
अङ्गीयैः
चतुर्थी
अङ्गीयाय
अङ्गीयाभ्याम्
अङ्गीयेभ्यः
पञ्चमी
अङ्गीयात् / अङ्गीयाद्
अङ्गीयाभ्याम्
अङ्गीयेभ्यः
षष्ठी
अङ्गीयस्य
अङ्गीययोः
अङ्गीयानाम्
सप्तमी
अङ्गीये
अङ्गीययोः
अङ्गीयेषु


अन्याः