अङ्गितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गितव्यम्
अङ्गितव्ये
अङ्गितव्यानि
सम्बोधन
अङ्गितव्य
अङ्गितव्ये
अङ्गितव्यानि
द्वितीया
अङ्गितव्यम्
अङ्गितव्ये
अङ्गितव्यानि
तृतीया
अङ्गितव्येन
अङ्गितव्याभ्याम्
अङ्गितव्यैः
चतुर्थी
अङ्गितव्याय
अङ्गितव्याभ्याम्
अङ्गितव्येभ्यः
पञ्चमी
अङ्गितव्यात् / अङ्गितव्याद्
अङ्गितव्याभ्याम्
अङ्गितव्येभ्यः
षष्ठी
अङ्गितव्यस्य
अङ्गितव्ययोः
अङ्गितव्यानाम्
सप्तमी
अङ्गितव्ये
अङ्गितव्ययोः
अङ्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
अङ्गितव्यम्
अङ्गितव्ये
अङ्गितव्यानि
सम्बोधन
अङ्गितव्य
अङ्गितव्ये
अङ्गितव्यानि
द्वितीया
अङ्गितव्यम्
अङ्गितव्ये
अङ्गितव्यानि
तृतीया
अङ्गितव्येन
अङ्गितव्याभ्याम्
अङ्गितव्यैः
चतुर्थी
अङ्गितव्याय
अङ्गितव्याभ्याम्
अङ्गितव्येभ्यः
पञ्चमी
अङ्गितव्यात् / अङ्गितव्याद्
अङ्गितव्याभ्याम्
अङ्गितव्येभ्यः
षष्ठी
अङ्गितव्यस्य
अङ्गितव्ययोः
अङ्गितव्यानाम्
सप्तमी
अङ्गितव्ये
अङ्गितव्ययोः
अङ्गितव्येषु


अन्याः