अङ्गार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गारः
अङ्गारौ
अङ्गाराः
सम्बोधन
अङ्गार
अङ्गारौ
अङ्गाराः
द्वितीया
अङ्गारम्
अङ्गारौ
अङ्गारान्
तृतीया
अङ्गारेण
अङ्गाराभ्याम्
अङ्गारैः
चतुर्थी
अङ्गाराय
अङ्गाराभ्याम्
अङ्गारेभ्यः
पञ्चमी
अङ्गारात् / अङ्गाराद्
अङ्गाराभ्याम्
अङ्गारेभ्यः
षष्ठी
अङ्गारस्य
अङ्गारयोः
अङ्गाराणाम्
सप्तमी
अङ्गारे
अङ्गारयोः
अङ्गारेषु
 
एक
द्वि
बहु
प्रथमा
अङ्गारः
अङ्गारौ
अङ्गाराः
सम्बोधन
अङ्गार
अङ्गारौ
अङ्गाराः
द्वितीया
अङ्गारम्
अङ्गारौ
अङ्गारान्
तृतीया
अङ्गारेण
अङ्गाराभ्याम्
अङ्गारैः
चतुर्थी
अङ्गाराय
अङ्गाराभ्याम्
अङ्गारेभ्यः
पञ्चमी
अङ्गारात् / अङ्गाराद्
अङ्गाराभ्याम्
अङ्गारेभ्यः
षष्ठी
अङ्गारस्य
अङ्गारयोः
अङ्गाराणाम्
सप्तमी
अङ्गारे
अङ्गारयोः
अङ्गारेषु