अङ्गयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
सम्बोधन
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
द्वितीया
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
तृतीया
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
चतुर्थी
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
पञ्चमी
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
षष्ठी
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
सप्तमी
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अङ्गयितव्यः
अङ्गयितव्यौ
अङ्गयितव्याः
सम्बोधन
अङ्गयितव्य
अङ्गयितव्यौ
अङ्गयितव्याः
द्वितीया
अङ्गयितव्यम्
अङ्गयितव्यौ
अङ्गयितव्यान्
तृतीया
अङ्गयितव्येन
अङ्गयितव्याभ्याम्
अङ्गयितव्यैः
चतुर्थी
अङ्गयितव्याय
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
पञ्चमी
अङ्गयितव्यात् / अङ्गयितव्याद्
अङ्गयितव्याभ्याम्
अङ्गयितव्येभ्यः
षष्ठी
अङ्गयितव्यस्य
अङ्गयितव्ययोः
अङ्गयितव्यानाम्
सप्तमी
अङ्गयितव्ये
अङ्गयितव्ययोः
अङ्गयितव्येषु


अन्याः