अङ्गयमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गयमानम्
अङ्गयमाने
अङ्गयमानानि
सम्बोधन
अङ्गयमान
अङ्गयमाने
अङ्गयमानानि
द्वितीया
अङ्गयमानम्
अङ्गयमाने
अङ्गयमानानि
तृतीया
अङ्गयमानेन
अङ्गयमानाभ्याम्
अङ्गयमानैः
चतुर्थी
अङ्गयमानाय
अङ्गयमानाभ्याम्
अङ्गयमानेभ्यः
पञ्चमी
अङ्गयमानात् / अङ्गयमानाद्
अङ्गयमानाभ्याम्
अङ्गयमानेभ्यः
षष्ठी
अङ्गयमानस्य
अङ्गयमानयोः
अङ्गयमानानाम्
सप्तमी
अङ्गयमाने
अङ्गयमानयोः
अङ्गयमानेषु
 
एक
द्वि
बहु
प्रथमा
अङ्गयमानम्
अङ्गयमाने
अङ्गयमानानि
सम्बोधन
अङ्गयमान
अङ्गयमाने
अङ्गयमानानि
द्वितीया
अङ्गयमानम्
अङ्गयमाने
अङ्गयमानानि
तृतीया
अङ्गयमानेन
अङ्गयमानाभ्याम्
अङ्गयमानैः
चतुर्थी
अङ्गयमानाय
अङ्गयमानाभ्याम्
अङ्गयमानेभ्यः
पञ्चमी
अङ्गयमानात् / अङ्गयमानाद्
अङ्गयमानाभ्याम्
अङ्गयमानेभ्यः
षष्ठी
अङ्गयमानस्य
अङ्गयमानयोः
अङ्गयमानानाम्
सप्तमी
अङ्गयमाने
अङ्गयमानयोः
अङ्गयमानेषु


अन्याः