अङ्गमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गमानम्
अङ्गमाने
अङ्गमानानि
सम्बोधन
अङ्गमान
अङ्गमाने
अङ्गमानानि
द्वितीया
अङ्गमानम्
अङ्गमाने
अङ्गमानानि
तृतीया
अङ्गमानेन
अङ्गमानाभ्याम्
अङ्गमानैः
चतुर्थी
अङ्गमानाय
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
पञ्चमी
अङ्गमानात् / अङ्गमानाद्
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
षष्ठी
अङ्गमानस्य
अङ्गमानयोः
अङ्गमानानाम्
सप्तमी
अङ्गमाने
अङ्गमानयोः
अङ्गमानेषु
 
एक
द्वि
बहु
प्रथमा
अङ्गमानम्
अङ्गमाने
अङ्गमानानि
सम्बोधन
अङ्गमान
अङ्गमाने
अङ्गमानानि
द्वितीया
अङ्गमानम्
अङ्गमाने
अङ्गमानानि
तृतीया
अङ्गमानेन
अङ्गमानाभ्याम्
अङ्गमानैः
चतुर्थी
अङ्गमानाय
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
पञ्चमी
अङ्गमानात् / अङ्गमानाद्
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
षष्ठी
अङ्गमानस्य
अङ्गमानयोः
अङ्गमानानाम्
सप्तमी
अङ्गमाने
अङ्गमानयोः
अङ्गमानेषु


अन्याः