अङ्गक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गकः
अङ्गकौ
अङ्गकाः
सम्बोधन
अङ्गक
अङ्गकौ
अङ्गकाः
द्वितीया
अङ्गकम्
अङ्गकौ
अङ्गकान्
तृतीया
अङ्गकेन
अङ्गकाभ्याम्
अङ्गकैः
चतुर्थी
अङ्गकाय
अङ्गकाभ्याम्
अङ्गकेभ्यः
पञ्चमी
अङ्गकात् / अङ्गकाद्
अङ्गकाभ्याम्
अङ्गकेभ्यः
षष्ठी
अङ्गकस्य
अङ्गकयोः
अङ्गकानाम्
सप्तमी
अङ्गके
अङ्गकयोः
अङ्गकेषु
 
एक
द्वि
बहु
प्रथमा
अङ्गकः
अङ्गकौ
अङ्गकाः
सम्बोधन
अङ्गक
अङ्गकौ
अङ्गकाः
द्वितीया
अङ्गकम्
अङ्गकौ
अङ्गकान्
तृतीया
अङ्गकेन
अङ्गकाभ्याम्
अङ्गकैः
चतुर्थी
अङ्गकाय
अङ्गकाभ्याम्
अङ्गकेभ्यः
पञ्चमी
अङ्गकात् / अङ्गकाद्
अङ्गकाभ्याम्
अङ्गकेभ्यः
षष्ठी
अङ्गकस्य
अङ्गकयोः
अङ्गकानाम्
सप्तमी
अङ्गके
अङ्गकयोः
अङ्गकेषु


अन्याः