अङ्क्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्क्तव्यः
अङ्क्तव्यौ
अङ्क्तव्याः
सम्बोधन
अङ्क्तव्य
अङ्क्तव्यौ
अङ्क्तव्याः
द्वितीया
अङ्क्तव्यम्
अङ्क्तव्यौ
अङ्क्तव्यान्
तृतीया
अङ्क्तव्येन
अङ्क्तव्याभ्याम्
अङ्क्तव्यैः
चतुर्थी
अङ्क्तव्याय
अङ्क्तव्याभ्याम्
अङ्क्तव्येभ्यः
पञ्चमी
अङ्क्तव्यात् / अङ्क्तव्याद्
अङ्क्तव्याभ्याम्
अङ्क्तव्येभ्यः
षष्ठी
अङ्क्तव्यस्य
अङ्क्तव्ययोः
अङ्क्तव्यानाम्
सप्तमी
अङ्क्तव्ये
अङ्क्तव्ययोः
अङ्क्तव्येषु
 
एक
द्वि
बहु
प्रथमा
अङ्क्तव्यः
अङ्क्तव्यौ
अङ्क्तव्याः
सम्बोधन
अङ्क्तव्य
अङ्क्तव्यौ
अङ्क्तव्याः
द्वितीया
अङ्क्तव्यम्
अङ्क्तव्यौ
अङ्क्तव्यान्
तृतीया
अङ्क्तव्येन
अङ्क्तव्याभ्याम्
अङ्क्तव्यैः
चतुर्थी
अङ्क्तव्याय
अङ्क्तव्याभ्याम्
अङ्क्तव्येभ्यः
पञ्चमी
अङ्क्तव्यात् / अङ्क्तव्याद्
अङ्क्तव्याभ्याम्
अङ्क्तव्येभ्यः
षष्ठी
अङ्क्तव्यस्य
अङ्क्तव्ययोः
अङ्क्तव्यानाम्
सप्तमी
अङ्क्तव्ये
अङ्क्तव्ययोः
अङ्क्तव्येषु


अन्याः