अङ्कित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्कित्री
अङ्कित्र्यौ
अङ्कित्र्यः
सम्बोधन
अङ्कित्रि
अङ्कित्र्यौ
अङ्कित्र्यः
द्वितीया
अङ्कित्रीम्
अङ्कित्र्यौ
अङ्कित्रीः
तृतीया
अङ्कित्र्या
अङ्कित्रीभ्याम्
अङ्कित्रीभिः
चतुर्थी
अङ्कित्र्यै
अङ्कित्रीभ्याम्
अङ्कित्रीभ्यः
पञ्चमी
अङ्कित्र्याः
अङ्कित्रीभ्याम्
अङ्कित्रीभ्यः
षष्ठी
अङ्कित्र्याः
अङ्कित्र्योः
अङ्कित्रीणाम्
सप्तमी
अङ्कित्र्याम्
अङ्कित्र्योः
अङ्कित्रीषु
 
एक
द्वि
बहु
प्रथमा
अङ्कित्री
अङ्कित्र्यौ
अङ्कित्र्यः
सम्बोधन
अङ्कित्रि
अङ्कित्र्यौ
अङ्कित्र्यः
द्वितीया
अङ्कित्रीम्
अङ्कित्र्यौ
अङ्कित्रीः
तृतीया
अङ्कित्र्या
अङ्कित्रीभ्याम्
अङ्कित्रीभिः
चतुर्थी
अङ्कित्र्यै
अङ्कित्रीभ्याम्
अङ्कित्रीभ्यः
पञ्चमी
अङ्कित्र्याः
अङ्कित्रीभ्याम्
अङ्कित्रीभ्यः
षष्ठी
अङ्कित्र्याः
अङ्कित्र्योः
अङ्कित्रीणाम्
सप्तमी
अङ्कित्र्याम्
अङ्कित्र्योः
अङ्कित्रीषु


अन्याः