अङ्कायक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्कायकम्
अङ्कायके
अङ्कायकानि
सम्बोधन
अङ्कायक
अङ्कायके
अङ्कायकानि
द्वितीया
अङ्कायकम्
अङ्कायके
अङ्कायकानि
तृतीया
अङ्कायकेन
अङ्कायकाभ्याम्
अङ्कायकैः
चतुर्थी
अङ्कायकाय
अङ्कायकाभ्याम्
अङ्कायकेभ्यः
पञ्चमी
अङ्कायकात् / अङ्कायकाद्
अङ्कायकाभ्याम्
अङ्कायकेभ्यः
षष्ठी
अङ्कायकस्य
अङ्कायकयोः
अङ्कायकानाम्
सप्तमी
अङ्कायके
अङ्कायकयोः
अङ्कायकेषु
 
एक
द्वि
बहु
प्रथमा
अङ्कायकम्
अङ्कायके
अङ्कायकानि
सम्बोधन
अङ्कायक
अङ्कायके
अङ्कायकानि
द्वितीया
अङ्कायकम्
अङ्कायके
अङ्कायकानि
तृतीया
अङ्कायकेन
अङ्कायकाभ्याम्
अङ्कायकैः
चतुर्थी
अङ्कायकाय
अङ्कायकाभ्याम्
अङ्कायकेभ्यः
पञ्चमी
अङ्कायकात् / अङ्कायकाद्
अङ्कायकाभ्याम्
अङ्कायकेभ्यः
षष्ठी
अङ्कायकस्य
अङ्कायकयोः
अङ्कायकानाम्
सप्तमी
अङ्कायके
अङ्कायकयोः
अङ्कायकेषु


अन्याः