अङ्कायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्कायकः
अङ्कायकौ
अङ्कायकाः
सम्बोधन
अङ्कायक
अङ्कायकौ
अङ्कायकाः
द्वितीया
अङ्कायकम्
अङ्कायकौ
अङ्कायकान्
तृतीया
अङ्कायकेन
अङ्कायकाभ्याम्
अङ्कायकैः
चतुर्थी
अङ्कायकाय
अङ्कायकाभ्याम्
अङ्कायकेभ्यः
पञ्चमी
अङ्कायकात् / अङ्कायकाद्
अङ्कायकाभ्याम्
अङ्कायकेभ्यः
षष्ठी
अङ्कायकस्य
अङ्कायकयोः
अङ्कायकानाम्
सप्तमी
अङ्कायके
अङ्कायकयोः
अङ्कायकेषु
 
एक
द्वि
बहु
प्रथमा
अङ्कायकः
अङ्कायकौ
अङ्कायकाः
सम्बोधन
अङ्कायक
अङ्कायकौ
अङ्कायकाः
द्वितीया
अङ्कायकम्
अङ्कायकौ
अङ्कायकान्
तृतीया
अङ्कायकेन
अङ्कायकाभ्याम्
अङ्कायकैः
चतुर्थी
अङ्कायकाय
अङ्कायकाभ्याम्
अङ्कायकेभ्यः
पञ्चमी
अङ्कायकात् / अङ्कायकाद्
अङ्कायकाभ्याम्
अङ्कायकेभ्यः
षष्ठी
अङ्कायकस्य
अङ्कायकयोः
अङ्कायकानाम्
सप्तमी
अङ्कायके
अङ्कायकयोः
अङ्कायकेषु


अन्याः