अङ्कयमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्कयमानम्
अङ्कयमाने
अङ्कयमानानि
सम्बोधन
अङ्कयमान
अङ्कयमाने
अङ्कयमानानि
द्वितीया
अङ्कयमानम्
अङ्कयमाने
अङ्कयमानानि
तृतीया
अङ्कयमानेन
अङ्कयमानाभ्याम्
अङ्कयमानैः
चतुर्थी
अङ्कयमानाय
अङ्कयमानाभ्याम्
अङ्कयमानेभ्यः
पञ्चमी
अङ्कयमानात् / अङ्कयमानाद्
अङ्कयमानाभ्याम्
अङ्कयमानेभ्यः
षष्ठी
अङ्कयमानस्य
अङ्कयमानयोः
अङ्कयमानानाम्
सप्तमी
अङ्कयमाने
अङ्कयमानयोः
अङ्कयमानेषु
 
एक
द्वि
बहु
प्रथमा
अङ्कयमानम्
अङ्कयमाने
अङ्कयमानानि
सम्बोधन
अङ्कयमान
अङ्कयमाने
अङ्कयमानानि
द्वितीया
अङ्कयमानम्
अङ्कयमाने
अङ्कयमानानि
तृतीया
अङ्कयमानेन
अङ्कयमानाभ्याम्
अङ्कयमानैः
चतुर्थी
अङ्कयमानाय
अङ्कयमानाभ्याम्
अङ्कयमानेभ्यः
पञ्चमी
अङ्कयमानात् / अङ्कयमानाद्
अङ्कयमानाभ्याम्
अङ्कयमानेभ्यः
षष्ठी
अङ्कयमानस्य
अङ्कयमानयोः
अङ्कयमानानाम्
सप्तमी
अङ्कयमाने
अङ्कयमानयोः
अङ्कयमानेषु


अन्याः