अघ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अघः
अघौ
अघाः
सम्बोधन
अघ
अघौ
अघाः
द्वितीया
अघम्
अघौ
अघान्
तृतीया
अघेन
अघाभ्याम्
अघैः
चतुर्थी
अघाय
अघाभ्याम्
अघेभ्यः
पञ्चमी
अघात् / अघाद्
अघाभ्याम्
अघेभ्यः
षष्ठी
अघस्य
अघयोः
अघानाम्
सप्तमी
अघे
अघयोः
अघेषु
 
एक
द्वि
बहु
प्रथमा
अघः
अघौ
अघाः
सम्बोधन
अघ
अघौ
अघाः
द्वितीया
अघम्
अघौ
अघान्
तृतीया
अघेन
अघाभ्याम्
अघैः
चतुर्थी
अघाय
अघाभ्याम्
अघेभ्यः
पञ्चमी
अघात् / अघाद्
अघाभ्याम्
अघेभ्यः
षष्ठी
अघस्य
अघयोः
अघानाम्
सप्तमी
अघे
अघयोः
अघेषु


अन्याः