अग्रायण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अग्रायणः
अग्रायणौ
अग्रायणाः
सम्बोधन
अग्रायण
अग्रायणौ
अग्रायणाः
द्वितीया
अग्रायणम्
अग्रायणौ
अग्रायणान्
तृतीया
अग्रायणेन
अग्रायणाभ्याम्
अग्रायणैः
चतुर्थी
अग्रायणाय
अग्रायणाभ्याम्
अग्रायणेभ्यः
पञ्चमी
अग्रायणात् / अग्रायणाद्
अग्रायणाभ्याम्
अग्रायणेभ्यः
षष्ठी
अग्रायणस्य
अग्रायणयोः
अग्रायणानाम्
सप्तमी
अग्रायणे
अग्रायणयोः
अग्रायणेषु
 
एक
द्वि
बहु
प्रथमा
अग्रायणः
अग्रायणौ
अग्रायणाः
सम्बोधन
अग्रायण
अग्रायणौ
अग्रायणाः
द्वितीया
अग्रायणम्
अग्रायणौ
अग्रायणान्
तृतीया
अग्रायणेन
अग्रायणाभ्याम्
अग्रायणैः
चतुर्थी
अग्रायणाय
अग्रायणाभ्याम्
अग्रायणेभ्यः
पञ्चमी
अग्रायणात् / अग्रायणाद्
अग्रायणाभ्याम्
अग्रायणेभ्यः
षष्ठी
अग्रायणस्य
अग्रायणयोः
अग्रायणानाम्
सप्तमी
अग्रायणे
अग्रायणयोः
अग्रायणेषु