अग्रज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अग्रजः
अग्रजौ
अग्रजाः
सम्बोधन
अग्रज
अग्रजौ
अग्रजाः
द्वितीया
अग्रजम्
अग्रजौ
अग्रजान्
तृतीया
अग्रजेन
अग्रजाभ्याम्
अग्रजैः
चतुर्थी
अग्रजाय
अग्रजाभ्याम्
अग्रजेभ्यः
पञ्चमी
अग्रजात् / अग्रजाद्
अग्रजाभ्याम्
अग्रजेभ्यः
षष्ठी
अग्रजस्य
अग्रजयोः
अग्रजानाम्
सप्तमी
अग्रजे
अग्रजयोः
अग्रजेषु
 
एक
द्वि
बहु
प्रथमा
अग्रजः
अग्रजौ
अग्रजाः
सम्बोधन
अग्रज
अग्रजौ
अग्रजाः
द्वितीया
अग्रजम्
अग्रजौ
अग्रजान्
तृतीया
अग्रजेन
अग्रजाभ्याम्
अग्रजैः
चतुर्थी
अग्रजाय
अग्रजाभ्याम्
अग्रजेभ्यः
पञ्चमी
अग्रजात् / अग्रजाद्
अग्रजाभ्याम्
अग्रजेभ्यः
षष्ठी
अग्रजस्य
अग्रजयोः
अग्रजानाम्
सप्तमी
अग्रजे
अग्रजयोः
अग्रजेषु


अन्याः