अगितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अगितव्यम्
अगितव्ये
अगितव्यानि
सम्बोधन
अगितव्य
अगितव्ये
अगितव्यानि
द्वितीया
अगितव्यम्
अगितव्ये
अगितव्यानि
तृतीया
अगितव्येन
अगितव्याभ्याम्
अगितव्यैः
चतुर्थी
अगितव्याय
अगितव्याभ्याम्
अगितव्येभ्यः
पञ्चमी
अगितव्यात् / अगितव्याद्
अगितव्याभ्याम्
अगितव्येभ्यः
षष्ठी
अगितव्यस्य
अगितव्ययोः
अगितव्यानाम्
सप्तमी
अगितव्ये
अगितव्ययोः
अगितव्येषु
 
एक
द्वि
बहु
प्रथमा
अगितव्यम्
अगितव्ये
अगितव्यानि
सम्बोधन
अगितव्य
अगितव्ये
अगितव्यानि
द्वितीया
अगितव्यम्
अगितव्ये
अगितव्यानि
तृतीया
अगितव्येन
अगितव्याभ्याम्
अगितव्यैः
चतुर्थी
अगितव्याय
अगितव्याभ्याम्
अगितव्येभ्यः
पञ्चमी
अगितव्यात् / अगितव्याद्
अगितव्याभ्याम्
अगितव्येभ्यः
षष्ठी
अगितव्यस्य
अगितव्ययोः
अगितव्यानाम्
सप्तमी
अगितव्ये
अगितव्ययोः
अगितव्येषु


अन्याः