अगित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अगितः
अगितौ
अगिताः
सम्बोधन
अगित
अगितौ
अगिताः
द्वितीया
अगितम्
अगितौ
अगितान्
तृतीया
अगितेन
अगिताभ्याम्
अगितैः
चतुर्थी
अगिताय
अगिताभ्याम्
अगितेभ्यः
पञ्चमी
अगितात् / अगिताद्
अगिताभ्याम्
अगितेभ्यः
षष्ठी
अगितस्य
अगितयोः
अगितानाम्
सप्तमी
अगिते
अगितयोः
अगितेषु
 
एक
द्वि
बहु
प्रथमा
अगितः
अगितौ
अगिताः
सम्बोधन
अगित
अगितौ
अगिताः
द्वितीया
अगितम्
अगितौ
अगितान्
तृतीया
अगितेन
अगिताभ्याम्
अगितैः
चतुर्थी
अगिताय
अगिताभ्याम्
अगितेभ्यः
पञ्चमी
अगितात् / अगिताद्
अगिताभ्याम्
अगितेभ्यः
षष्ठी
अगितस्य
अगितयोः
अगितानाम्
सप्तमी
अगिते
अगितयोः
अगितेषु


अन्याः