अगद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अगदः
अगदौ
अगदाः
सम्बोधन
अगद
अगदौ
अगदाः
द्वितीया
अगदम्
अगदौ
अगदान्
तृतीया
अगदेन
अगदाभ्याम्
अगदैः
चतुर्थी
अगदाय
अगदाभ्याम्
अगदेभ्यः
पञ्चमी
अगदात् / अगदाद्
अगदाभ्याम्
अगदेभ्यः
षष्ठी
अगदस्य
अगदयोः
अगदानाम्
सप्तमी
अगदे
अगदयोः
अगदेषु
 
एक
द्वि
बहु
प्रथमा
अगदः
अगदौ
अगदाः
सम्बोधन
अगद
अगदौ
अगदाः
द्वितीया
अगदम्
अगदौ
अगदान्
तृतीया
अगदेन
अगदाभ्याम्
अगदैः
चतुर्थी
अगदाय
अगदाभ्याम्
अगदेभ्यः
पञ्चमी
अगदात् / अगदाद्
अगदाभ्याम्
अगदेभ्यः
षष्ठी
अगदस्य
अगदयोः
अगदानाम्
सप्तमी
अगदे
अगदयोः
अगदेषु