अक्षितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अक्षितृ
अक्षितृणी
अक्षितॄणि
सम्बोधन
अक्षितः / अक्षितृ
अक्षितृणी
अक्षितॄणि
द्वितीया
अक्षितृ
अक्षितृणी
अक्षितॄणि
तृतीया
अक्षित्रा / अक्षितृणा
अक्षितृभ्याम्
अक्षितृभिः
चतुर्थी
अक्षित्रे / अक्षितृणे
अक्षितृभ्याम्
अक्षितृभ्यः
पञ्चमी
अक्षितुः / अक्षितृणः
अक्षितृभ्याम्
अक्षितृभ्यः
षष्ठी
अक्षितुः / अक्षितृणः
अक्षित्रोः / अक्षितृणोः
अक्षितॄणाम्
सप्तमी
अक्षितरि / अक्षितृणि
अक्षित्रोः / अक्षितृणोः
अक्षितृषु
 
एक
द्वि
बहु
प्रथमा
अक्षितृ
अक्षितृणी
अक्षितॄणि
सम्बोधन
अक्षितः / अक्षितृ
अक्षितृणी
अक्षितॄणि
द्वितीया
अक्षितृ
अक्षितृणी
अक्षितॄणि
तृतीया
अक्षित्रा / अक्षितृणा
अक्षितृभ्याम्
अक्षितृभिः
चतुर्थी
अक्षित्रे / अक्षितृणे
अक्षितृभ्याम्
अक्षितृभ्यः
पञ्चमी
अक्षितुः / अक्षितृणः
अक्षितृभ्याम्
अक्षितृभ्यः
षष्ठी
अक्षितुः / अक्षितृणः
अक्षित्रोः / अक्षितृणोः
अक्षितॄणाम्
सप्तमी
अक्षितरि / अक्षितृणि
अक्षित्रोः / अक्षितृणोः
अक्षितृषु


अन्याः