अक्षितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अक्षिता
अक्षितारौ
अक्षितारः
सम्बोधन
अक्षितः
अक्षितारौ
अक्षितारः
द्वितीया
अक्षितारम्
अक्षितारौ
अक्षितॄन्
तृतीया
अक्षित्रा
अक्षितृभ्याम्
अक्षितृभिः
चतुर्थी
अक्षित्रे
अक्षितृभ्याम्
अक्षितृभ्यः
पञ्चमी
अक्षितुः
अक्षितृभ्याम्
अक्षितृभ्यः
षष्ठी
अक्षितुः
अक्षित्रोः
अक्षितॄणाम्
सप्तमी
अक्षितरि
अक्षित्रोः
अक्षितृषु
 
एक
द्वि
बहु
प्रथमा
अक्षिता
अक्षितारौ
अक्षितारः
सम्बोधन
अक्षितः
अक्षितारौ
अक्षितारः
द्वितीया
अक्षितारम्
अक्षितारौ
अक्षितॄन्
तृतीया
अक्षित्रा
अक्षितृभ्याम्
अक्षितृभिः
चतुर्थी
अक्षित्रे
अक्षितृभ्याम्
अक्षितृभ्यः
पञ्चमी
अक्षितुः
अक्षितृभ्याम्
अक्षितृभ्यः
षष्ठी
अक्षितुः
अक्षित्रोः
अक्षितॄणाम्
सप्तमी
अक्षितरि
अक्षित्रोः
अक्षितृषु


अन्याः