अकृत्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अकृत्यम्
अकृत्ये
अकृत्यानि
सम्बोधन
अकृत्य
अकृत्ये
अकृत्यानि
द्वितीया
अकृत्यम्
अकृत्ये
अकृत्यानि
तृतीया
अकृत्येन
अकृत्याभ्याम्
अकृत्यैः
चतुर्थी
अकृत्याय
अकृत्याभ्याम्
अकृत्येभ्यः
पञ्चमी
अकृत्यात् / अकृत्याद्
अकृत्याभ्याम्
अकृत्येभ्यः
षष्ठी
अकृत्यस्य
अकृत्ययोः
अकृत्यानाम्
सप्तमी
अकृत्ये
अकृत्ययोः
अकृत्येषु
 
एक
द्वि
बहु
प्रथमा
अकृत्यम्
अकृत्ये
अकृत्यानि
सम्बोधन
अकृत्य
अकृत्ये
अकृत्यानि
द्वितीया
अकृत्यम्
अकृत्ये
अकृत्यानि
तृतीया
अकृत्येन
अकृत्याभ्याम्
अकृत्यैः
चतुर्थी
अकृत्याय
अकृत्याभ्याम्
अकृत्येभ्यः
पञ्चमी
अकृत्यात् / अकृत्याद्
अकृत्याभ्याम्
अकृत्येभ्यः
षष्ठी
अकृत्यस्य
अकृत्ययोः
अकृत्यानाम्
सप्तमी
अकृत्ये
अकृत्ययोः
अकृत्येषु