अकृत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अकृतम्
अकृते
अकृतानि
सम्बोधन
अकृत
अकृते
अकृतानि
द्वितीया
अकृतम्
अकृते
अकृतानि
तृतीया
अकृतेन
अकृताभ्याम्
अकृतैः
चतुर्थी
अकृताय
अकृताभ्याम्
अकृतेभ्यः
पञ्चमी
अकृतात् / अकृताद्
अकृताभ्याम्
अकृतेभ्यः
षष्ठी
अकृतस्य
अकृतयोः
अकृतानाम्
सप्तमी
अकृते
अकृतयोः
अकृतेषु
 
एक
द्वि
बहु
प्रथमा
अकृतम्
अकृते
अकृतानि
सम्बोधन
अकृत
अकृते
अकृतानि
द्वितीया
अकृतम्
अकृते
अकृतानि
तृतीया
अकृतेन
अकृताभ्याम्
अकृतैः
चतुर्थी
अकृताय
अकृताभ्याम्
अकृतेभ्यः
पञ्चमी
अकृतात् / अकृताद्
अकृताभ्याम्
अकृतेभ्यः
षष्ठी
अकृतस्य
अकृतयोः
अकृतानाम्
सप्तमी
अकृते
अकृतयोः
अकृतेषु


अन्याः