अकिञ्चन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अकिञ्चनम्
अकिञ्चने
अकिञ्चनानि
सम्बोधन
अकिञ्चन
अकिञ्चने
अकिञ्चनानि
द्वितीया
अकिञ्चनम्
अकिञ्चने
अकिञ्चनानि
तृतीया
अकिञ्चनेन
अकिञ्चनाभ्याम्
अकिञ्चनैः
चतुर्थी
अकिञ्चनाय
अकिञ्चनाभ्याम्
अकिञ्चनेभ्यः
पञ्चमी
अकिञ्चनात् / अकिञ्चनाद्
अकिञ्चनाभ्याम्
अकिञ्चनेभ्यः
षष्ठी
अकिञ्चनस्य
अकिञ्चनयोः
अकिञ्चनानाम्
सप्तमी
अकिञ्चने
अकिञ्चनयोः
अकिञ्चनेषु
 
एक
द्वि
बहु
प्रथमा
अकिञ्चनम्
अकिञ्चने
अकिञ्चनानि
सम्बोधन
अकिञ्चन
अकिञ्चने
अकिञ्चनानि
द्वितीया
अकिञ्चनम्
अकिञ्चने
अकिञ्चनानि
तृतीया
अकिञ्चनेन
अकिञ्चनाभ्याम्
अकिञ्चनैः
चतुर्थी
अकिञ्चनाय
अकिञ्चनाभ्याम्
अकिञ्चनेभ्यः
पञ्चमी
अकिञ्चनात् / अकिञ्चनाद्
अकिञ्चनाभ्याम्
अकिञ्चनेभ्यः
षष्ठी
अकिञ्चनस्य
अकिञ्चनयोः
अकिञ्चनानाम्
सप्तमी
अकिञ्चने
अकिञ्चनयोः
अकिञ्चनेषु