अंहमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अंहमानम्
अंहमाने
अंहमानानि
सम्बोधन
अंहमान
अंहमाने
अंहमानानि
द्वितीया
अंहमानम्
अंहमाने
अंहमानानि
तृतीया
अंहमानेन
अंहमानाभ्याम्
अंहमानैः
चतुर्थी
अंहमानाय
अंहमानाभ्याम्
अंहमानेभ्यः
पञ्चमी
अंहमानात् / अंहमानाद्
अंहमानाभ्याम्
अंहमानेभ्यः
षष्ठी
अंहमानस्य
अंहमानयोः
अंहमानानाम्
सप्तमी
अंहमाने
अंहमानयोः
अंहमानेषु
 
एक
द्वि
बहु
प्रथमा
अंहमानम्
अंहमाने
अंहमानानि
सम्बोधन
अंहमान
अंहमाने
अंहमानानि
द्वितीया
अंहमानम्
अंहमाने
अंहमानानि
तृतीया
अंहमानेन
अंहमानाभ्याम्
अंहमानैः
चतुर्थी
अंहमानाय
अंहमानाभ्याम्
अंहमानेभ्यः
पञ्चमी
अंहमानात् / अंहमानाद्
अंहमानाभ्याम्
अंहमानेभ्यः
षष्ठी
अंहमानस्य
अंहमानयोः
अंहमानानाम्
सप्तमी
अंहमाने
अंहमानयोः
अंहमानेषु


अन्याः