अंसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अंसितव्यः
अंसितव्यौ
अंसितव्याः
सम्बोधन
अंसितव्य
अंसितव्यौ
अंसितव्याः
द्वितीया
अंसितव्यम्
अंसितव्यौ
अंसितव्यान्
तृतीया
अंसितव्येन
अंसितव्याभ्याम्
अंसितव्यैः
चतुर्थी
अंसितव्याय
अंसितव्याभ्याम्
अंसितव्येभ्यः
पञ्चमी
अंसितव्यात् / अंसितव्याद्
अंसितव्याभ्याम्
अंसितव्येभ्यः
षष्ठी
अंसितव्यस्य
अंसितव्ययोः
अंसितव्यानाम्
सप्तमी
अंसितव्ये
अंसितव्ययोः
अंसितव्येषु
 
एक
द्वि
बहु
प्रथमा
अंसितव्यः
अंसितव्यौ
अंसितव्याः
सम्बोधन
अंसितव्य
अंसितव्यौ
अंसितव्याः
द्वितीया
अंसितव्यम्
अंसितव्यौ
अंसितव्यान्
तृतीया
अंसितव्येन
अंसितव्याभ्याम्
अंसितव्यैः
चतुर्थी
अंसितव्याय
अंसितव्याभ्याम्
अंसितव्येभ्यः
पञ्चमी
अंसितव्यात् / अंसितव्याद्
अंसितव्याभ्याम्
अंसितव्येभ्यः
षष्ठी
अंसितव्यस्य
अंसितव्ययोः
अंसितव्यानाम्
सप्तमी
अंसितव्ये
अंसितव्ययोः
अंसितव्येषु


अन्याः