अंसयमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अंसयमानम्
अंसयमाने
अंसयमानानि
सम्बोधन
अंसयमान
अंसयमाने
अंसयमानानि
द्वितीया
अंसयमानम्
अंसयमाने
अंसयमानानि
तृतीया
अंसयमानेन
अंसयमानाभ्याम्
अंसयमानैः
चतुर्थी
अंसयमानाय
अंसयमानाभ्याम्
अंसयमानेभ्यः
पञ्चमी
अंसयमानात् / अंसयमानाद्
अंसयमानाभ्याम्
अंसयमानेभ्यः
षष्ठी
अंसयमानस्य
अंसयमानयोः
अंसयमानानाम्
सप्तमी
अंसयमाने
अंसयमानयोः
अंसयमानेषु
 
एक
द्वि
बहु
प्रथमा
अंसयमानम्
अंसयमाने
अंसयमानानि
सम्बोधन
अंसयमान
अंसयमाने
अंसयमानानि
द्वितीया
अंसयमानम्
अंसयमाने
अंसयमानानि
तृतीया
अंसयमानेन
अंसयमानाभ्याम्
अंसयमानैः
चतुर्थी
अंसयमानाय
अंसयमानाभ्याम्
अंसयमानेभ्यः
पञ्चमी
अंसयमानात् / अंसयमानाद्
अंसयमानाभ्याम्
अंसयमानेभ्यः
षष्ठी
अंसयमानस्य
अंसयमानयोः
अंसयमानानाम्
सप्तमी
अंसयमाने
अंसयमानयोः
अंसयमानेषु


अन्याः