अंसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अंसनीयः
अंसनीयौ
अंसनीयाः
सम्बोधन
अंसनीय
अंसनीयौ
अंसनीयाः
द्वितीया
अंसनीयम्
अंसनीयौ
अंसनीयान्
तृतीया
अंसनीयेन
अंसनीयाभ्याम्
अंसनीयैः
चतुर्थी
अंसनीयाय
अंसनीयाभ्याम्
अंसनीयेभ्यः
पञ्चमी
अंसनीयात् / अंसनीयाद्
अंसनीयाभ्याम्
अंसनीयेभ्यः
षष्ठी
अंसनीयस्य
अंसनीययोः
अंसनीयानाम्
सप्तमी
अंसनीये
अंसनीययोः
अंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
अंसनीयः
अंसनीयौ
अंसनीयाः
सम्बोधन
अंसनीय
अंसनीयौ
अंसनीयाः
द्वितीया
अंसनीयम्
अंसनीयौ
अंसनीयान्
तृतीया
अंसनीयेन
अंसनीयाभ्याम्
अंसनीयैः
चतुर्थी
अंसनीयाय
अंसनीयाभ्याम्
अंसनीयेभ्यः
पञ्चमी
अंसनीयात् / अंसनीयाद्
अंसनीयाभ्याम्
अंसनीयेभ्यः
षष्ठी
अंसनीयस्य
अंसनीययोः
अंसनीयानाम्
सप्तमी
अंसनीये
अंसनीययोः
अंसनीयेषु


अन्याः