अंगद शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अंगदम्
अंगदे
अंगदानि
सम्बोधन
अंगद
अंगदे
अंगदानि
द्वितीया
अंगदम्
अंगदे
अंगदानि
तृतीया
अंगदेन
अंगदाभ्याम्
अंगदैः
चतुर्थी
अंगदाय
अंगदाभ्याम्
अंगदेभ्यः
पञ्चमी
अंगदात् / अंगदाद्
अंगदाभ्याम्
अंगदेभ्यः
षष्ठी
अंगदस्य
अंगदयोः
अंगदानाम्
सप्तमी
अंगदे
अंगदयोः
अंगदेषु
 
एक
द्वि
बहु
प्रथमा
अंगदम्
अंगदे
अंगदानि
सम्बोधन
अंगद
अंगदे
अंगदानि
द्वितीया
अंगदम्
अंगदे
अंगदानि
तृतीया
अंगदेन
अंगदाभ्याम्
अंगदैः
चतुर्थी
अंगदाय
अंगदाभ्याम्
अंगदेभ्यः
पञ्चमी
अंगदात् / अंगदाद्
अंगदाभ्याम्
अंगदेभ्यः
षष्ठी
अंगदस्य
अंगदयोः
अंगदानाम्
सप्तमी
अंगदे
अंगदयोः
अंगदेषु