संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत

अनुज - अकारान्त पुंलिङ्गम्
अनुजयोः
सप्तमी द्विवचनम्
अनुजात्
पञ्चमी एकवचनम्
अनुजेभ्यः
पञ्चमी बहुवचनम्
अनुज
सम्बोधन एकवचनम्
अनुजाः
प्रथमा बहुवचनम्