सुपिस् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयान्
चक्षुः
वेधाः
अप्सराः
आशिः
निराशिः
चक्षुः
चक्षुः
असौ
असौ
अदः
प्रथमा  द्विवचनम्
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
वेधसौ
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
अमू
अमू
अमू
प्रथमा  बहुवचनम्
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमी
अमूः
अमूनि
सम्बोधन  एकवचनम्
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयन्
चक्षुः
वेधः
अप्सरः
आशिः
निराशिः
चक्षुः
चक्षुः
असौ
सम्बोधन  द्विवचनम्
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
वेधसौ
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
अमू
सम्बोधन  बहुवचनम्
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमूः
द्वितीया  एकवचनम्
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
अर्चिः
महीयांसम्
चक्षुः
वेधसम्
अप्सरसम्
आशिषम्
निराशिषम्
चक्षुषम्
चक्षुषम्
अमुम्
अमूम्
अदः
द्वितीया  द्विवचनम्
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
वेधसौ
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
अमू
अमू
अमू
द्वितीया  बहुवचनम्
सुपिसः
विदुषः
ध्वसः
पयांसि
अर्चींषि
महीयसः
चक्षूंषि
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमून्
अमूः
अमूनि
तृतीया  एकवचनम्
सुपिसा
विदुषा
ध्वसा
पयसा
अर्चिषा
महीयसा
चक्षुषा
वेधसा
अप्सरसा
आशिषा
निराशिषा
चक्षुषा
चक्षुषा
अमुना
अमुया
अमुना
तृतीया  द्विवचनम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
तृतीया  बहुवचनम्
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
चक्षुर्भिः
वेधोभिः
अप्सरोभिः
आशिर्भिः
निराशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
अमीभिः
अमूभिः
अमीभिः
चतुर्थी  एकवचनम्
सुपिसे
विदुषे
ध्वसे
पयसे
अर्चिषे
महीयसे
चक्षुषे
वेधसे
अप्सरसे
आशिषे
निराशिषे
चक्षुषे
चक्षुषे
अमुष्मै
अमुष्यै
अमुष्मै
चतुर्थी  द्विवचनम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
चतुर्थी  बहुवचनम्
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
वेधोभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
पञ्चमी  एकवचनम्
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
चक्षुषः
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
पञ्चमी  द्विवचनम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
पञ्चमी  बहुवचनम्
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
वेधोभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
षष्ठी  एकवचनम्
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
चक्षुषः
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमुष्य
अमुष्याः
अमुष्य
षष्ठी  द्विवचनम्
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
चक्षुषोः
वेधसोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
अमुयोः
अमुयोः
अमुयोः
षष्ठी  बहुवचनम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
चक्षुषाम्
वेधसाम्
अप्सरसाम्
आशिषाम्
निराशिषाम्
चक्षुषाम्
चक्षुषाम्
अमीषाम्
अमूषाम्
अमीषाम्
सप्तमी  एकवचनम्
सुपिसि
विदुषि
ध्वसि
पयसि
अर्चिषि
महीयसि
चक्षुषि
वेधसि
अप्सरसि
आशिषि
निराशिषि
चक्षुषि
चक्षुषि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
सप्तमी  द्विवचनम्
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
चक्षुषोः
वेधसोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
अमुयोः
अमुयोः
अमुयोः
सप्तमी  बहुवचनम्
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
चक्षुःषु / चक्षुष्षु
वेधःसु / वेधस्सु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
निराशिःषु / निराशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
अमीषु
अमूषु
अमीषु
प्रथमा  एकवचनम्
विद्वान्
ध्वत् / ध्वद्
महीयान्
प्रथमा  द्विवचनम्
विद्वांसौ
महीयांसौ
निराशिषौ
चक्षुषौ
प्रथमा  बहुवचनम्
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
निराशिषः
चक्षुषः
सम्बोधन  एकवचनम्
विद्वन्
ध्वत् / ध्वद्
सम्बोधन  द्विवचनम्
विद्वांसौ
महीयांसौ
निराशिषौ
चक्षुषौ
सम्बोधन  बहुवचनम्
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
निराशिषः
चक्षुषः
द्वितीया  एकवचनम्
सुपिसम्
विद्वांसम्
ध्वसम्
महीयांसम्
वेधसम्
निराशिषम्
चक्षुषम्
अमुम्
द्वितीया  द्विवचनम्
विद्वांसौ
महीयांसौ
निराशिषौ
चक्षुषौ
द्वितीया  बहुवचनम्
पयांसि
अर्चींषि
चक्षूंषि
निराशिषः
चक्षुषः
अमून्
तृतीया  एकवचनम्
निराशिषा
चक्षुषा
अमुना
तृतीया  द्विवचनम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
तृतीया  बहुवचनम्
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
चक्षुर्भिः
वेधोभिः
अप्सरोभिः
आशिर्भिः
निराशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
अमीभिः
अमीभिः
चतुर्थी  एकवचनम्
निराशिषे
चक्षुषे
अमुष्मै
अमुष्यै
अमुष्मै
चतुर्थी  द्विवचनम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
चतुर्थी  बहुवचनम्
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
वेधोभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
पञ्चमी  एकवचनम्
निराशिषः
चक्षुषः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
पञ्चमी  द्विवचनम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
पञ्चमी  बहुवचनम्
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
वेधोभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
षष्ठी  एकवचनम्
निराशिषः
चक्षुषः
अमुष्य
अमुष्याः
अमुष्य
षष्ठी  द्विवचनम्
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
चक्षुषोः
वेधसोः
निराशिषोः
चक्षुषोः
अमुयोः
अमुयोः
षष्ठी  बहुवचनम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
चक्षुषाम्
वेधसाम्
अप्सरसाम्
निराशिषाम्
चक्षुषाम्
चक्षुषाम्
अमीषाम्
अमूषाम्
अमीषाम्
सप्तमी  एकवचनम्
निराशिषि
चक्षुषि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
सप्तमी  द्विवचनम्
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
चक्षुषोः
वेधसोः
निराशिषोः
चक्षुषोः
अमुयोः
अमुयोः
सप्तमी  बहुवचनम्
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
चक्षुःषु / चक्षुष्षु
वेधःसु / वेधस्सु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
निराशिःषु / निराशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
अमीषु