वार् - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
वाः
गीः
प्रथमा  द्विवचनम्
वारी
गिरौ
प्रथमा  बहुवचनम्
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
सम्बोधन  एकवचनम्
वाः
गीः
सम्बोधन  द्विवचनम्
वारी
गिरौ
सम्बोधन  बहुवचनम्
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
द्वितीया  एकवचनम्
वाः
गिरम्
द्वितीया  द्विवचनम्
वारी
गिरौ
द्वितीया  बहुवचनम्
वारि
चतुरः
गिरः
चतस्रः
चत्वारि
तृतीया  एकवचनम्
वारा
गिरा
तृतीया  द्विवचनम्
वार्भ्याम्
गीर्भ्याम्
तृतीया  बहुवचनम्
वार्भिः
चतुर्भिः
गीर्भिः
चतसृभिः
चतुर्भिः
चतुर्थी  एकवचनम्
वारे
गिरे
चतुर्थी  द्विवचनम्
वार्भ्याम्
गीर्भ्याम्
चतुर्थी  बहुवचनम्
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
पञ्चमी  एकवचनम्
वारः
गिरः
पञ्चमी  द्विवचनम्
वार्भ्याम्
गीर्भ्याम्
पञ्चमी  बहुवचनम्
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
षष्ठी  एकवचनम्
वारः
गिरः
षष्ठी  द्विवचनम्
वारोः
गिरोः
षष्ठी  बहुवचनम्
वाराम्
चतुर्णाम्
गिराम्
चतसृणाम्
चतुर्णाम्
सप्तमी  एकवचनम्
वारि
गिरि
सप्तमी  द्विवचनम्
वारोः
गिरोः
सप्तमी  बहुवचनम्
वार्षु
चतुर्षु
गीर्षु
चतसृषु
चतुर्षु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
चत्वारः
चत्वारि
सम्बोधन  एकवचनम्
सम्बोधन  द्विवचनम्
सम्बोधन  बहुवचनम्
चत्वारः
चत्वारि
द्वितीया  एकवचनम्
द्वितीया  द्विवचनम्
द्वितीया  बहुवचनम्
चत्वारि
तृतीया  एकवचनम्
तृतीया  द्विवचनम्
वार्भ्याम्
गीर्भ्याम्
तृतीया  बहुवचनम्
वार्भिः
चतुर्भिः
गीर्भिः
चतुर्भिः
चतुर्थी  एकवचनम्
चतुर्थी  द्विवचनम्
वार्भ्याम्
गीर्भ्याम्
चतुर्थी  बहुवचनम्
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
पञ्चमी  एकवचनम्
पञ्चमी  द्विवचनम्
वार्भ्याम्
गीर्भ्याम्
पञ्चमी  बहुवचनम्
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
षष्ठी  एकवचनम्
षष्ठी  द्विवचनम्
षष्ठी  बहुवचनम्
वाराम्
चतुर्णाम्
चतसृणाम्
चतुर्णाम्
सप्तमी  एकवचनम्
सप्तमी  द्विवचनम्
सप्तमी  बहुवचनम्
वार्षु
चतुर्षु
चतुर्षु