वाच् - (स्त्री) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
वाक् / वाग्
क्रुङ्
पयोमुक् / पयोमुग्
शुक् / शुग्
शुक् / शुग्
प्राङ्
प्रथमा  द्विवचनम्
वाचौ
क्रुञ्चौ
पयोमुचौ
शुचौ
शुची
प्राञ्चौ
प्रथमा  बहुवचनम्
वाचः
क्रुञ्चः
पयोमुचः
शुचः
शुञ्चि
प्राञ्चः
सम्बोधन  एकवचनम्
वाक् / वाग्
क्रुङ्
पयोमुक् / पयोमुग्
शुक् / शुग्
शुक् / शुग्
प्राङ्
सम्बोधन  द्विवचनम्
वाचौ
क्रुञ्चौ
पयोमुचौ
शुचौ
शुची
प्राञ्चौ
सम्बोधन  बहुवचनम्
वाचः
क्रुञ्चः
पयोमुचः
शुचः
शुञ्चि
प्राञ्चः
द्वितीया  एकवचनम्
वाचम्
क्रुञ्चम्
पयोमुचम्
शुचम्
शुक् / शुग्
प्राञ्चम्
द्वितीया  द्विवचनम्
वाचौ
क्रुञ्चौ
पयोमुचौ
शुचौ
शुची
प्राञ्चौ
द्वितीया  बहुवचनम्
वाचः
क्रुञ्चः
पयोमुचः
शुचः
शुञ्चि
प्राचः
तृतीया  एकवचनम्
वाचा
क्रुञ्चा
पयोमुचा
शुचा
शुचा
प्राचा
तृतीया  द्विवचनम्
वाग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
प्राग्भ्याम्
तृतीया  बहुवचनम्
वाग्भिः
क्रुङ्भिः
पयोमुग्भिः
शुग्भिः
शुग्भिः
प्राग्भिः
चतुर्थी  एकवचनम्
वाचे
क्रुञ्चे
पयोमुचे
शुचे
शुचे
प्राचे
चतुर्थी  द्विवचनम्
वाग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
प्राग्भ्याम्
चतुर्थी  बहुवचनम्
वाग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
शुग्भ्यः
शुग्भ्यः
प्राग्भ्यः
पञ्चमी  एकवचनम्
वाचः
क्रुञ्चः
पयोमुचः
शुचः
शुचः
प्राचः
पञ्चमी  द्विवचनम्
वाग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
प्राग्भ्याम्
पञ्चमी  बहुवचनम्
वाग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
शुग्भ्यः
शुग्भ्यः
प्राग्भ्यः
षष्ठी  एकवचनम्
वाचः
क्रुञ्चः
पयोमुचः
शुचः
शुचः
प्राचः
षष्ठी  द्विवचनम्
वाचोः
क्रुञ्चोः
पयोमुचोः
शुचोः
शुचोः
प्राचोः
षष्ठी  बहुवचनम्
वाचाम्
क्रुञ्चाम्
पयोमुचाम्
शुचाम्
शुचाम्
प्राचाम्
सप्तमी  एकवचनम्
वाचि
क्रुञ्चि
पयोमुचि
शुचि
शुचि
प्राचि
सप्तमी  द्विवचनम्
वाचोः
क्रुञ्चोः
पयोमुचोः
शुचोः
शुचोः
प्राचोः
सप्तमी  बहुवचनम्
वाक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
शुक्षु
शुक्षु
प्राक्षु
प्रथमा  एकवचनम्
वाक् / वाग्
पयोमुक् / पयोमुग्
शुक् / शुग्
शुक् / शुग्
प्रथमा  द्विवचनम्
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
प्रथमा  बहुवचनम्
क्रुञ्चः
पयोमुचः
शुञ्चि
प्राञ्चः
सम्बोधन  एकवचनम्
वाक् / वाग्
पयोमुक् / पयोमुग्
शुक् / शुग्
शुक् / शुग्
सम्बोधन  द्विवचनम्
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
सम्बोधन  बहुवचनम्
क्रुञ्चः
पयोमुचः
शुञ्चि
प्राञ्चः
द्वितीया  एकवचनम्
क्रुञ्चम्
पयोमुचम्
शुचम्
शुक् / शुग्
प्राञ्चम्
द्वितीया  द्विवचनम्
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
द्वितीया  बहुवचनम्
क्रुञ्चः
पयोमुचः
शुञ्चि
तृतीया  एकवचनम्
क्रुञ्चा
पयोमुचा
तृतीया  द्विवचनम्
वाग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
प्राग्भ्याम्
तृतीया  बहुवचनम्
वाग्भिः
क्रुङ्भिः
पयोमुग्भिः
शुग्भिः
शुग्भिः
प्राग्भिः
चतुर्थी  एकवचनम्
क्रुञ्चे
पयोमुचे
चतुर्थी  द्विवचनम्
वाग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
प्राग्भ्याम्
चतुर्थी  बहुवचनम्
वाग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
शुग्भ्यः
शुग्भ्यः
प्राग्भ्यः
पञ्चमी  एकवचनम्
क्रुञ्चः
पयोमुचः
पञ्चमी  द्विवचनम्
वाग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
प्राग्भ्याम्
पञ्चमी  बहुवचनम्
वाग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
शुग्भ्यः
शुग्भ्यः
प्राग्भ्यः
षष्ठी  एकवचनम्
क्रुञ्चः
पयोमुचः
षष्ठी  द्विवचनम्
क्रुञ्चोः
पयोमुचोः
शुचोः
प्राचोः
षष्ठी  बहुवचनम्
क्रुञ्चाम्
पयोमुचाम्
शुचाम्
शुचाम्
प्राचाम्
सप्तमी  एकवचनम्
क्रुञ्चि
पयोमुचि
सप्तमी  द्विवचनम्
क्रुञ्चोः
पयोमुचोः
शुचोः
प्राचोः
सप्तमी  बहुवचनम्
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
शुक्षु
शुक्षु
प्राक्षु