रिङ्खन्ती - (स्त्री) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
रिङ्खन्ती
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
पपीः
प्रथमा  द्विवचनम्
रिङ्खन्त्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
प्रथमा  बहुवचनम्
रिङ्खन्त्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
सम्बोधन  एकवचनम्
रिङ्खन्ति
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
पपीः
सम्बोधन  द्विवचनम्
रिङ्खन्त्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
सम्बोधन  बहुवचनम्
रिङ्खन्त्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
द्वितीया  एकवचनम्
रिङ्खन्तीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
पपीम्
द्वितीया  द्विवचनम्
रिङ्खन्त्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
द्वितीया  बहुवचनम्
रिङ्खन्तीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
पपीन्
तृतीया  एकवचनम्
रिङ्खन्त्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
पप्या
तृतीया  द्विवचनम्
रिङ्खन्तीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
तृतीया  बहुवचनम्
रिङ्खन्तीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
पपीभिः
चतुर्थी  एकवचनम्
रिङ्खन्त्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
पप्ये
चतुर्थी  द्विवचनम्
रिङ्खन्तीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
चतुर्थी  बहुवचनम्
रिङ्खन्तीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
पञ्चमी  एकवचनम्
रिङ्खन्त्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
पञ्चमी  द्विवचनम्
रिङ्खन्तीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
पञ्चमी  बहुवचनम्
रिङ्खन्तीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
षष्ठी  एकवचनम्
रिङ्खन्त्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
षष्ठी  द्विवचनम्
रिङ्खन्त्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
षष्ठी  बहुवचनम्
रिङ्खन्तीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
सप्तमी  एकवचनम्
रिङ्खन्त्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
पपी
सप्तमी  द्विवचनम्
रिङ्खन्त्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
सप्तमी  बहुवचनम्
रिङ्खन्तीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
पपीषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
रिङ्खन्त्यौ
लक्ष्म्यौ
नियौ
पप्यौ
प्रथमा  बहुवचनम्
रिङ्खन्त्यः
लक्ष्म्यः
नियः
पप्यः
सम्बोधन  एकवचनम्
सम्बोधन  द्विवचनम्
रिङ्खन्त्यौ
लक्ष्म्यौ
नियौ
पप्यौ
सम्बोधन  बहुवचनम्
रिङ्खन्त्यः
लक्ष्म्यः
नियः
पप्यः
द्वितीया  एकवचनम्
रिङ्खन्तीम्
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
द्वितीया  द्विवचनम्
रिङ्खन्त्यौ
लक्ष्म्यौ
नियौ
पप्यौ
द्वितीया  बहुवचनम्
नियः
पपीन्
तृतीया  एकवचनम्
रिङ्खन्त्या
लक्ष्म्या
निया
पप्या
तृतीया  द्विवचनम्
रिङ्खन्तीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
तृतीया  बहुवचनम्
रिङ्खन्तीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
पपीभिः
चतुर्थी  एकवचनम्
रिङ्खन्त्यै
लक्ष्म्यै
निये
श्रियै / श्रिये
पप्ये
चतुर्थी  द्विवचनम्
रिङ्खन्तीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
चतुर्थी  बहुवचनम्
रिङ्खन्तीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
पञ्चमी  एकवचनम्
रिङ्खन्त्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
पञ्चमी  द्विवचनम्
रिङ्खन्तीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
पञ्चमी  बहुवचनम्
रिङ्खन्तीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
षष्ठी  एकवचनम्
रिङ्खन्त्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
षष्ठी  द्विवचनम्
रिङ्खन्त्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
षष्ठी  बहुवचनम्
रिङ्खन्तीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
सप्तमी  एकवचनम्
रिङ्खन्त्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
सप्तमी  द्विवचनम्
रिङ्खन्त्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
सप्तमी  बहुवचनम्
रिङ्खन्तीषु
लक्ष्मीषु
नीषु
पपीषु