मधु - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
मधु
मधुः
मधुः
शम्भुः
धेनुः
बहु
सुलु
स्वयम्भु
प्रथमा  द्विवचनम्
मधुनी
मधू
मधू
शम्भू
धेनू
बहुनी
सुलुनी
स्वयम्भुनी
प्रथमा  बहुवचनम्
मधूनि
मधवः
मधवः
शम्भवः
धेनवः
बहूनि
सुलूनि
स्वयम्भूनि
सम्बोधन  एकवचनम्
मधो / मधु
मधो
मधो
शम्भो
धेनो
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
सम्बोधन  द्विवचनम्
मधुनी
मधू
मधू
शम्भू
धेनू
बहुनी
सुलुनी
स्वयम्भुनी
सम्बोधन  बहुवचनम्
मधूनि
मधवः
मधवः
शम्भवः
धेनवः
बहूनि
सुलूनि
स्वयम्भूनि
द्वितीया  एकवचनम्
मधु
मधुम्
मधुम्
शम्भुम्
धेनुम्
बहु
सुलु
स्वयम्भु
द्वितीया  द्विवचनम्
मधुनी
मधू
मधू
शम्भू
धेनू
बहुनी
सुलुनी
स्वयम्भुनी
द्वितीया  बहुवचनम्
मधूनि
मधूः
मधून्
शम्भून्
धेनूः
बहूनि
सुलूनि
स्वयम्भूनि
तृतीया  एकवचनम्
मधुना
मध्वा
मधुना
शम्भुना
धेन्वा
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
तृतीया  द्विवचनम्
मधुभ्याम्
मधुभ्याम्
मधुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
तृतीया  बहुवचनम्
मधुभिः
मधुभिः
मधुभिः
शम्भुभिः
धेनुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
चतुर्थी  एकवचनम्
मधुने
मध्वै / मधवे
मधवे
शम्भवे
धेन्वै / धेनवे
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
चतुर्थी  द्विवचनम्
मधुभ्याम्
मधुभ्याम्
मधुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी  बहुवचनम्
मधुभ्यः
मधुभ्यः
मधुभ्यः
शम्भुभ्यः
धेनुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
पञ्चमी  एकवचनम्
मधुनः
मध्वाः / मधोः
मधोः
शम्भोः
धेन्वाः / धेनोः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
पञ्चमी  द्विवचनम्
मधुभ्याम्
मधुभ्याम्
मधुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
पञ्चमी  बहुवचनम्
मधुभ्यः
मधुभ्यः
मधुभ्यः
शम्भुभ्यः
धेनुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
षष्ठी  एकवचनम्
मधुनः
मध्वाः / मधोः
मधोः
शम्भोः
धेन्वाः / धेनोः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
षष्ठी  द्विवचनम्
मधुनोः
मध्वोः
मध्वोः
शम्भ्वोः
धेन्वोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी  बहुवचनम्
मधूनाम्
मधूनाम्
मधूनाम्
शम्भूनाम्
धेनूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
सप्तमी  एकवचनम्
मधुनि
मध्वाम् / मधौ
मधौ
शम्भौ
धेन्वाम् / धेनौ
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
सप्तमी  द्विवचनम्
मधुनोः
मध्वोः
मध्वोः
शम्भ्वोः
धेन्वोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी  बहुवचनम्
मधुषु
मधुषु
मधुषु
शम्भुषु
धेनुषु
बहुषु
सुलुषु
स्वयम्भुषु
प्रथमा  एकवचनम्
शम्भुः
प्रथमा  द्विवचनम्
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
प्रथमा  बहुवचनम्
मधूनि
शम्भवः
बहूनि
सुलूनि
स्वयम्भूनि
सम्बोधन  एकवचनम्
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
सम्बोधन  द्विवचनम्
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
सम्बोधन  बहुवचनम्
मधूनि
शम्भवः
बहूनि
सुलूनि
स्वयम्भूनि
द्वितीया  एकवचनम्
मधुम्
शम्भुम्
द्वितीया  द्विवचनम्
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
द्वितीया  बहुवचनम्
मधूनि
मधून्
शम्भून्
बहूनि
सुलूनि
स्वयम्भूनि
तृतीया  एकवचनम्
मधुना
मधुना
शम्भुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
तृतीया  द्विवचनम्
मधुभ्याम्
मधुभ्याम्
मधुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
तृतीया  बहुवचनम्
मधुभिः
मधुभिः
शम्भुभिः
धेनुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
चतुर्थी  एकवचनम्
मधुने
मध्वै / मधवे
शम्भवे
धेन्वै / धेनवे
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
चतुर्थी  द्विवचनम्
मधुभ्याम्
मधुभ्याम्
मधुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी  बहुवचनम्
मधुभ्यः
मधुभ्यः
मधुभ्यः
शम्भुभ्यः
धेनुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
पञ्चमी  एकवचनम्
मधुनः
मध्वाः / मधोः
शम्भोः
धेन्वाः / धेनोः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
पञ्चमी  द्विवचनम्
मधुभ्याम्
मधुभ्याम्
मधुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
पञ्चमी  बहुवचनम्
मधुभ्यः
मधुभ्यः
मधुभ्यः
शम्भुभ्यः
धेनुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
षष्ठी  एकवचनम्
मधुनः
मध्वाः / मधोः
शम्भोः
धेन्वाः / धेनोः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
षष्ठी  द्विवचनम्
मधुनोः
मध्वोः
शम्भ्वोः
धेन्वोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी  बहुवचनम्
मधूनाम्
मधूनाम्
मधूनाम्
शम्भूनाम्
धेनूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
सप्तमी  एकवचनम्
मधुनि
मध्वाम् / मधौ
धेन्वाम् / धेनौ
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
सप्तमी  द्विवचनम्
मधुनोः
मध्वोः
शम्भ्वोः
धेन्वोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी  बहुवचनम्
मधुषु
मधुषु
शम्भुषु
बहुषु
सुलुषु
स्वयम्भुषु