प्राच् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
प्राङ्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
शुक् / शुग्
शुक् / शुग्
प्रथमा  द्विवचनम्
प्राञ्चौ
क्रुञ्चौ
पयोमुचौ
वाचौ
शुचौ
शुची
प्रथमा  बहुवचनम्
प्राञ्चः
क्रुञ्चः
पयोमुचः
वाचः
शुचः
शुञ्चि
सम्बोधन  एकवचनम्
प्राङ्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
शुक् / शुग्
शुक् / शुग्
सम्बोधन  द्विवचनम्
प्राञ्चौ
क्रुञ्चौ
पयोमुचौ
वाचौ
शुचौ
शुची
सम्बोधन  बहुवचनम्
प्राञ्चः
क्रुञ्चः
पयोमुचः
वाचः
शुचः
शुञ्चि
द्वितीया  एकवचनम्
प्राञ्चम्
क्रुञ्चम्
पयोमुचम्
वाचम्
शुचम्
शुक् / शुग्
द्वितीया  द्विवचनम्
प्राञ्चौ
क्रुञ्चौ
पयोमुचौ
वाचौ
शुचौ
शुची
द्वितीया  बहुवचनम्
प्राचः
क्रुञ्चः
पयोमुचः
वाचः
शुचः
शुञ्चि
तृतीया  एकवचनम्
प्राचा
क्रुञ्चा
पयोमुचा
वाचा
शुचा
शुचा
तृतीया  द्विवचनम्
प्राग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
तृतीया  बहुवचनम्
प्राग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
शुग्भिः
शुग्भिः
चतुर्थी  एकवचनम्
प्राचे
क्रुञ्चे
पयोमुचे
वाचे
शुचे
शुचे
चतुर्थी  द्विवचनम्
प्राग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
चतुर्थी  बहुवचनम्
प्राग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
शुग्भ्यः
शुग्भ्यः
पञ्चमी  एकवचनम्
प्राचः
क्रुञ्चः
पयोमुचः
वाचः
शुचः
शुचः
पञ्चमी  द्विवचनम्
प्राग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
पञ्चमी  बहुवचनम्
प्राग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
शुग्भ्यः
शुग्भ्यः
षष्ठी  एकवचनम्
प्राचः
क्रुञ्चः
पयोमुचः
वाचः
शुचः
शुचः
षष्ठी  द्विवचनम्
प्राचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
शुचोः
शुचोः
षष्ठी  बहुवचनम्
प्राचाम्
क्रुञ्चाम्
पयोमुचाम्
वाचाम्
शुचाम्
शुचाम्
सप्तमी  एकवचनम्
प्राचि
क्रुञ्चि
पयोमुचि
वाचि
शुचि
शुचि
सप्तमी  द्विवचनम्
प्राचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
शुचोः
शुचोः
सप्तमी  बहुवचनम्
प्राक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
वाक्षु
शुक्षु
शुक्षु
प्रथमा  एकवचनम्
पयोमुक् / पयोमुग्
वाक् / वाग्
शुक् / शुग्
शुक् / शुग्
प्रथमा  द्विवचनम्
प्राञ्चौ
क्रुञ्चौ
पयोमुचौ
प्रथमा  बहुवचनम्
प्राञ्चः
क्रुञ्चः
पयोमुचः
शुञ्चि
सम्बोधन  एकवचनम्
पयोमुक् / पयोमुग्
वाक् / वाग्
शुक् / शुग्
शुक् / शुग्
सम्बोधन  द्विवचनम्
प्राञ्चौ
क्रुञ्चौ
पयोमुचौ
सम्बोधन  बहुवचनम्
प्राञ्चः
क्रुञ्चः
पयोमुचः
शुञ्चि
द्वितीया  एकवचनम्
प्राञ्चम्
क्रुञ्चम्
पयोमुचम्
शुचम्
शुक् / शुग्
द्वितीया  द्विवचनम्
प्राञ्चौ
क्रुञ्चौ
पयोमुचौ
द्वितीया  बहुवचनम्
क्रुञ्चः
पयोमुचः
शुञ्चि
तृतीया  एकवचनम्
क्रुञ्चा
पयोमुचा
तृतीया  द्विवचनम्
प्राग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
तृतीया  बहुवचनम्
प्राग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
शुग्भिः
शुग्भिः
चतुर्थी  एकवचनम्
क्रुञ्चे
पयोमुचे
चतुर्थी  द्विवचनम्
प्राग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
चतुर्थी  बहुवचनम्
प्राग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
शुग्भ्यः
शुग्भ्यः
पञ्चमी  एकवचनम्
क्रुञ्चः
पयोमुचः
पञ्चमी  द्विवचनम्
प्राग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
पञ्चमी  बहुवचनम्
प्राग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
शुग्भ्यः
शुग्भ्यः
षष्ठी  एकवचनम्
क्रुञ्चः
पयोमुचः
षष्ठी  द्विवचनम्
प्राचोः
क्रुञ्चोः
पयोमुचोः
शुचोः
षष्ठी  बहुवचनम्
प्राचाम्
क्रुञ्चाम्
पयोमुचाम्
शुचाम्
शुचाम्
सप्तमी  एकवचनम्
क्रुञ्चि
पयोमुचि
सप्तमी  द्विवचनम्
प्राचोः
क्रुञ्चोः
पयोमुचोः
शुचोः
सप्तमी  बहुवचनम्
प्राक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
शुक्षु
शुक्षु