प्रधी - (पुं) - प्रध्यायति शब्दस्य तुलना


 
प्रथमा  एकवचनम्
प्रधीः
प्रधीः
प्रधीः
प्रधीः
पपीः
नीः
गौरी
लक्ष्मीः
श्रीः
प्रथमा  द्विवचनम्
प्रध्यौ
प्रध्यौ
प्रध्यौ
प्रध्यौ
पप्यौ
नियौ
गौर्यौ
लक्ष्म्यौ
श्रियौ
प्रथमा  बहुवचनम्
प्रध्यः
प्रध्यः
प्रध्यः
प्रध्यः
पप्यः
नियः
गौर्यः
लक्ष्म्यः
श्रियः
सम्बोधन  एकवचनम्
प्रधीः
प्रधि
प्रधीः
प्रधि
पपीः
नीः
गौरि
लक्ष्मि
श्रीः
सम्बोधन  द्विवचनम्
प्रध्यौ
प्रध्यौ
प्रध्यौ
प्रध्यौ
पप्यौ
नियौ
गौर्यौ
लक्ष्म्यौ
श्रियौ
सम्बोधन  बहुवचनम्
प्रध्यः
प्रध्यः
प्रध्यः
प्रध्यः
पप्यः
नियः
गौर्यः
लक्ष्म्यः
श्रियः
द्वितीया  एकवचनम्
प्रध्यम्
प्रध्यम्
प्रध्यम्
प्रध्यम्
पपीम्
नियम्
गौरीम्
लक्ष्मीम्
श्रियम्
द्वितीया  द्विवचनम्
प्रध्यौ
प्रध्यौ
प्रध्यौ
प्रध्यौ
पप्यौ
नियौ
गौर्यौ
लक्ष्म्यौ
श्रियौ
द्वितीया  बहुवचनम्
प्रध्यः
प्रध्यः
प्रध्यः
प्रध्यः
पपीन्
नियः
गौरीः
लक्ष्मीः
श्रियः
तृतीया  एकवचनम्
प्रध्या
प्रध्या
प्रध्या
प्रध्या
पप्या
निया
गौर्या
लक्ष्म्या
श्रिया
तृतीया  द्विवचनम्
प्रधीभ्याम्
प्रधीभ्याम्
प्रधीभ्याम्
प्रधीभ्याम्
पपीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
तृतीया  बहुवचनम्
प्रधीभिः
प्रधीभिः
प्रधीभिः
प्रधीभिः
पपीभिः
नीभिः
गौरीभिः
लक्ष्मीभिः
श्रीभिः
चतुर्थी  एकवचनम्
प्रध्ये
प्रध्यै
प्रध्ये
प्रध्यै
पप्ये
निये
गौर्यै
लक्ष्म्यै
श्रियै / श्रिये
चतुर्थी  द्विवचनम्
प्रधीभ्याम्
प्रधीभ्याम्
प्रधीभ्याम्
प्रधीभ्याम्
पपीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
चतुर्थी  बहुवचनम्
प्रधीभ्यः
प्रधीभ्यः
प्रधीभ्यः
प्रधीभ्यः
पपीभ्यः
नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
श्रीभ्यः
पञ्चमी  एकवचनम्
प्रध्यः
प्रध्याः
प्रध्यः
प्रध्याः
पप्यः
नियः
गौर्याः
लक्ष्म्याः
श्रियाः / श्रियः
पञ्चमी  द्विवचनम्
प्रधीभ्याम्
प्रधीभ्याम्
प्रधीभ्याम्
प्रधीभ्याम्
पपीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
पञ्चमी  बहुवचनम्
प्रधीभ्यः
प्रधीभ्यः
प्रधीभ्यः
प्रधीभ्यः
पपीभ्यः
नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
श्रीभ्यः
षष्ठी  एकवचनम्
प्रध्यः
प्रध्याः
प्रध्यः
प्रध्याः
पप्यः
नियः
गौर्याः
लक्ष्म्याः
श्रियाः / श्रियः
षष्ठी  द्विवचनम्
प्रध्योः
प्रध्योः
प्रध्योः
प्रध्योः
पप्योः
नियोः
गौर्योः
लक्ष्म्योः
श्रियोः
षष्ठी  बहुवचनम्
प्रध्याम्
प्रधीनाम्
प्रध्याम्
प्रधीनाम्
पप्याम्
नियाम्
गौरीणाम्
लक्ष्मीणाम्
श्रीणाम् / श्रियाम्
सप्तमी  एकवचनम्
प्रध्यि
प्रध्याम्
प्रध्यि
प्रध्याम्
पपी
नियाम्
गौर्याम्
लक्ष्म्याम्
श्रियाम् / श्रियि
सप्तमी  द्विवचनम्
प्रध्योः
प्रध्योः
प्रध्योः
प्रध्योः
पप्योः
नियोः
गौर्योः
लक्ष्म्योः
श्रियोः
सप्तमी  बहुवचनम्
प्रधीषु
प्रधीषु
प्रधीषु
प्रधीषु
पपीषु
नीषु
गौरीषु
लक्ष्मीषु
श्रीषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
पप्यौ
नियौ
लक्ष्म्यौ
प्रथमा  बहुवचनम्
पप्यः
नियः
लक्ष्म्यः
सम्बोधन  एकवचनम्
सम्बोधन  द्विवचनम्
पप्यौ
नियौ
लक्ष्म्यौ
सम्बोधन  बहुवचनम्
पप्यः
नियः
लक्ष्म्यः
द्वितीया  एकवचनम्
पपीम्
नियम्
लक्ष्मीम्
श्रियम्
द्वितीया  द्विवचनम्
पप्यौ
नियौ
लक्ष्म्यौ
द्वितीया  बहुवचनम्
पपीन्
नियः
तृतीया  एकवचनम्
पप्या
निया
लक्ष्म्या
तृतीया  द्विवचनम्
पपीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
तृतीया  बहुवचनम्
पपीभिः
नीभिः
गौरीभिः
लक्ष्मीभिः
श्रीभिः
चतुर्थी  एकवचनम्
पप्ये
निये
लक्ष्म्यै
श्रियै / श्रिये
चतुर्थी  द्विवचनम्
पपीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
चतुर्थी  बहुवचनम्
पपीभ्यः
नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
श्रीभ्यः
पञ्चमी  एकवचनम्
पप्यः
नियः
गौर्याः
लक्ष्म्याः
श्रियाः / श्रियः
पञ्चमी  द्विवचनम्
पपीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
पञ्चमी  बहुवचनम्
पपीभ्यः
नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
श्रीभ्यः
षष्ठी  एकवचनम्
पप्यः
नियः
गौर्याः
लक्ष्म्याः
श्रियाः / श्रियः
षष्ठी  द्विवचनम्
पप्योः
नियोः
गौर्योः
लक्ष्म्योः
श्रियोः
षष्ठी  बहुवचनम्
पप्याम्
नियाम्
गौरीणाम्
लक्ष्मीणाम्
श्रीणाम् / श्रियाम्
सप्तमी  एकवचनम्
नियाम्
गौर्याम्
लक्ष्म्याम्
श्रियाम् / श्रियि
सप्तमी  द्विवचनम्
पप्योः
नियोः
गौर्योः
लक्ष्म्योः
श्रियोः
सप्तमी  बहुवचनम्
पपीषु
नीषु
लक्ष्मीषु