पयोमुच् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
पयोमुक् / पयोमुग्
क्रुङ्
वाक् / वाग्
शुक् / शुग्
शुक् / शुग्
प्राङ्
प्रथमा  द्विवचनम्
पयोमुचौ
क्रुञ्चौ
वाचौ
शुचौ
शुची
प्राञ्चौ
प्रथमा  बहुवचनम्
पयोमुचः
क्रुञ्चः
वाचः
शुचः
शुञ्चि
प्राञ्चः
सम्बोधन  एकवचनम्
पयोमुक् / पयोमुग्
क्रुङ्
वाक् / वाग्
शुक् / शुग्
शुक् / शुग्
प्राङ्
सम्बोधन  द्विवचनम्
पयोमुचौ
क्रुञ्चौ
वाचौ
शुचौ
शुची
प्राञ्चौ
सम्बोधन  बहुवचनम्
पयोमुचः
क्रुञ्चः
वाचः
शुचः
शुञ्चि
प्राञ्चः
द्वितीया  एकवचनम्
पयोमुचम्
क्रुञ्चम्
वाचम्
शुचम्
शुक् / शुग्
प्राञ्चम्
द्वितीया  द्विवचनम्
पयोमुचौ
क्रुञ्चौ
वाचौ
शुचौ
शुची
प्राञ्चौ
द्वितीया  बहुवचनम्
पयोमुचः
क्रुञ्चः
वाचः
शुचः
शुञ्चि
प्राचः
तृतीया  एकवचनम्
पयोमुचा
क्रुञ्चा
वाचा
शुचा
शुचा
प्राचा
तृतीया  द्विवचनम्
पयोमुग्भ्याम्
क्रुङ्भ्याम्
वाग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
प्राग्भ्याम्
तृतीया  बहुवचनम्
पयोमुग्भिः
क्रुङ्भिः
वाग्भिः
शुग्भिः
शुग्भिः
प्राग्भिः
चतुर्थी  एकवचनम्
पयोमुचे
क्रुञ्चे
वाचे
शुचे
शुचे
प्राचे
चतुर्थी  द्विवचनम्
पयोमुग्भ्याम्
क्रुङ्भ्याम्
वाग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
प्राग्भ्याम्
चतुर्थी  बहुवचनम्
पयोमुग्भ्यः
क्रुङ्भ्यः
वाग्भ्यः
शुग्भ्यः
शुग्भ्यः
प्राग्भ्यः
पञ्चमी  एकवचनम्
पयोमुचः
क्रुञ्चः
वाचः
शुचः
शुचः
प्राचः
पञ्चमी  द्विवचनम्
पयोमुग्भ्याम्
क्रुङ्भ्याम्
वाग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
प्राग्भ्याम्
पञ्चमी  बहुवचनम्
पयोमुग्भ्यः
क्रुङ्भ्यः
वाग्भ्यः
शुग्भ्यः
शुग्भ्यः
प्राग्भ्यः
षष्ठी  एकवचनम्
पयोमुचः
क्रुञ्चः
वाचः
शुचः
शुचः
प्राचः
षष्ठी  द्विवचनम्
पयोमुचोः
क्रुञ्चोः
वाचोः
शुचोः
शुचोः
प्राचोः
षष्ठी  बहुवचनम्
पयोमुचाम्
क्रुञ्चाम्
वाचाम्
शुचाम्
शुचाम्
प्राचाम्
सप्तमी  एकवचनम्
पयोमुचि
क्रुञ्चि
वाचि
शुचि
शुचि
प्राचि
सप्तमी  द्विवचनम्
पयोमुचोः
क्रुञ्चोः
वाचोः
शुचोः
शुचोः
प्राचोः
सप्तमी  बहुवचनम्
पयोमुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
वाक्षु
शुक्षु
शुक्षु
प्राक्षु
प्रथमा  एकवचनम्
पयोमुक् / पयोमुग्
वाक् / वाग्
शुक् / शुग्
शुक् / शुग्
प्रथमा  द्विवचनम्
पयोमुचौ
क्रुञ्चौ
प्राञ्चौ
प्रथमा  बहुवचनम्
पयोमुचः
क्रुञ्चः
शुञ्चि
प्राञ्चः
सम्बोधन  एकवचनम्
पयोमुक् / पयोमुग्
वाक् / वाग्
शुक् / शुग्
शुक् / शुग्
सम्बोधन  द्विवचनम्
पयोमुचौ
क्रुञ्चौ
प्राञ्चौ
सम्बोधन  बहुवचनम्
पयोमुचः
क्रुञ्चः
शुञ्चि
प्राञ्चः
द्वितीया  एकवचनम्
पयोमुचम्
क्रुञ्चम्
शुचम्
शुक् / शुग्
प्राञ्चम्
द्वितीया  द्विवचनम्
पयोमुचौ
क्रुञ्चौ
प्राञ्चौ
द्वितीया  बहुवचनम्
पयोमुचः
क्रुञ्चः
शुञ्चि
तृतीया  एकवचनम्
पयोमुचा
क्रुञ्चा
तृतीया  द्विवचनम्
पयोमुग्भ्याम्
क्रुङ्भ्याम्
वाग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
प्राग्भ्याम्
तृतीया  बहुवचनम्
पयोमुग्भिः
क्रुङ्भिः
वाग्भिः
शुग्भिः
शुग्भिः
प्राग्भिः
चतुर्थी  एकवचनम्
पयोमुचे
क्रुञ्चे
चतुर्थी  द्विवचनम्
पयोमुग्भ्याम्
क्रुङ्भ्याम्
वाग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
प्राग्भ्याम्
चतुर्थी  बहुवचनम्
पयोमुग्भ्यः
क्रुङ्भ्यः
वाग्भ्यः
शुग्भ्यः
शुग्भ्यः
प्राग्भ्यः
पञ्चमी  एकवचनम्
पयोमुचः
क्रुञ्चः
पञ्चमी  द्विवचनम्
पयोमुग्भ्याम्
क्रुङ्भ्याम्
वाग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
प्राग्भ्याम्
पञ्चमी  बहुवचनम्
पयोमुग्भ्यः
क्रुङ्भ्यः
वाग्भ्यः
शुग्भ्यः
शुग्भ्यः
प्राग्भ्यः
षष्ठी  एकवचनम्
पयोमुचः
क्रुञ्चः
षष्ठी  द्विवचनम्
पयोमुचोः
क्रुञ्चोः
शुचोः
प्राचोः
षष्ठी  बहुवचनम्
पयोमुचाम्
क्रुञ्चाम्
शुचाम्
शुचाम्
प्राचाम्
सप्तमी  एकवचनम्
पयोमुचि
क्रुञ्चि
सप्तमी  द्विवचनम्
पयोमुचोः
क्रुञ्चोः
शुचोः
प्राचोः
सप्तमी  बहुवचनम्
पयोमुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
शुक्षु
शुक्षु
प्राक्षु