धेनु - (स्त्री) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
धेनुः
शम्भुः
मधु
बहु
सुलु
स्वयम्भु
प्रथमा  द्विवचनम्
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
प्रथमा  बहुवचनम्
धेनवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
सम्बोधन  एकवचनम्
धेनो
शम्भो
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
सम्बोधन  द्विवचनम्
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
सम्बोधन  बहुवचनम्
धेनवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
द्वितीया  एकवचनम्
धेनुम्
शम्भुम्
मधु
बहु
सुलु
स्वयम्भु
द्वितीया  द्विवचनम्
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
द्वितीया  बहुवचनम्
धेनूः
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
तृतीया  एकवचनम्
धेन्वा
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
तृतीया  द्विवचनम्
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
तृतीया  बहुवचनम्
धेनुभिः
शम्भुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
चतुर्थी  एकवचनम्
धेन्वै / धेनवे
शम्भवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
चतुर्थी  द्विवचनम्
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी  बहुवचनम्
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
पञ्चमी  एकवचनम्
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
पञ्चमी  द्विवचनम्
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
पञ्चमी  बहुवचनम्
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
षष्ठी  एकवचनम्
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
षष्ठी  द्विवचनम्
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी  बहुवचनम्
धेनूनाम्
शम्भूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
सप्तमी  एकवचनम्
धेन्वाम् / धेनौ
शम्भौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
सप्तमी  द्विवचनम्
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी  बहुवचनम्
धेनुषु
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु
प्रथमा  एकवचनम्
शम्भुः
प्रथमा  द्विवचनम्
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
प्रथमा  बहुवचनम्
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
सम्बोधन  एकवचनम्
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
सम्बोधन  द्विवचनम्
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
सम्बोधन  बहुवचनम्
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
द्वितीया  एकवचनम्
शम्भुम्
द्वितीया  द्विवचनम्
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
द्वितीया  बहुवचनम्
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
तृतीया  एकवचनम्
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
तृतीया  द्विवचनम्
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
तृतीया  बहुवचनम्
धेनुभिः
शम्भुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
चतुर्थी  एकवचनम्
धेन्वै / धेनवे
शम्भवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
चतुर्थी  द्विवचनम्
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी  बहुवचनम्
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
पञ्चमी  एकवचनम्
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
पञ्चमी  द्विवचनम्
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
पञ्चमी  बहुवचनम्
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
षष्ठी  एकवचनम्
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
षष्ठी  द्विवचनम्
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी  बहुवचनम्
धेनूनाम्
शम्भूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
सप्तमी  एकवचनम्
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
सप्तमी  द्विवचनम्
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी  बहुवचनम्
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु