धातृ - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
धाता
धातृ
धाता
धातृ
भ्राता
स्वसा
प्रथमा  द्विवचनम्
धातारौ
धातृणी
धातारौ
धातृणी
भ्रातरौ
स्वसारौ
प्रथमा  बहुवचनम्
धातारः
धातॄणि
धातारः
धातॄणि
भ्रातरः
स्वसारः
सम्बोधन  एकवचनम्
धातः
धातः / धातृ
धातः
धातः / धातृ
भ्रातः
स्वसः
सम्बोधन  द्विवचनम्
धातारौ
धातृणी
धातारौ
धातृणी
भ्रातरौ
स्वसारौ
सम्बोधन  बहुवचनम्
धातारः
धातॄणि
धातारः
धातॄणि
भ्रातरः
स्वसारः
द्वितीया  एकवचनम्
धातारम्
धातृ
धातारम्
धातृ
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
धातारौ
धातृणी
धातारौ
धातृणी
भ्रातरौ
स्वसारौ
द्वितीया  बहुवचनम्
धातॄन्
धातॄणि
धातॄन्
धातॄणि
भ्रातॄन्
स्वसॄः
तृतीया  एकवचनम्
धात्रा
धात्रा / धातृणा
धात्रा
धात्रा / धातृणा
भ्रात्रा
स्वस्रा
तृतीया  द्विवचनम्
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
तृतीया  बहुवचनम्
धातृभिः
धातृभिः
धातृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
चतुर्थी  एकवचनम्
धात्रे
धात्रे / धातृणे
धात्रे
धात्रे / धातृणे
भ्रात्रे
स्वस्रे
चतुर्थी  द्विवचनम्
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
चतुर्थी  बहुवचनम्
धातृभ्यः
धातृभ्यः
धातृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
पञ्चमी  एकवचनम्
धातुः
धातुः / धातृणः
धातुः
धातुः / धातृणः
भ्रातुः
स्वसुः
पञ्चमी  द्विवचनम्
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
पञ्चमी  बहुवचनम्
धातृभ्यः
धातृभ्यः
धातृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
षष्ठी  एकवचनम्
धातुः
धातुः / धातृणः
धातुः
धातुः / धातृणः
भ्रातुः
स्वसुः
षष्ठी  द्विवचनम्
धात्रोः
धात्रोः / धातृणोः
धात्रोः
धात्रोः / धातृणोः
भ्रात्रोः
स्वस्रोः
षष्ठी  बहुवचनम्
धातॄणाम्
धातॄणाम्
धातॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
सप्तमी  एकवचनम्
धातरि
धातरि / धातृणि
धातरि
धातरि / धातृणि
भ्रातरि
स्वसरि
सप्तमी  द्विवचनम्
धात्रोः
धात्रोः / धातृणोः
धात्रोः
धात्रोः / धातृणोः
भ्रात्रोः
स्वस्रोः
सप्तमी  बहुवचनम्
धातृषु
धातृषु
धातृषु
धातृषु
भ्रातृषु
स्वसृषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
धातारौ
धातृणी
धातारौ
धातृणी
भ्रातरौ
प्रथमा  बहुवचनम्
धातारः
धातॄणि
धातारः
धातॄणि
भ्रातरः
सम्बोधन  एकवचनम्
धातः / धातृ
धातः / धातृ
सम्बोधन  द्विवचनम्
धातारौ
धातृणी
धातारौ
धातृणी
भ्रातरौ
सम्बोधन  बहुवचनम्
धातारः
धातॄणि
धातारः
धातॄणि
भ्रातरः
द्वितीया  एकवचनम्
धातारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
धातारौ
धातृणी
धातारौ
धातृणी
भ्रातरौ
द्वितीया  बहुवचनम्
धातॄन्
धातॄणि
धातॄन्
धातॄणि
भ्रातॄन्
तृतीया  एकवचनम्
धात्रा
धात्रा / धातृणा
धात्रा
धात्रा / धातृणा
भ्रात्रा
तृतीया  द्विवचनम्
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
तृतीया  बहुवचनम्
धातृभिः
धातृभिः
धातृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
चतुर्थी  एकवचनम्
धात्रे
धात्रे / धातृणे
धात्रे
धात्रे / धातृणे
भ्रात्रे
चतुर्थी  द्विवचनम्
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
चतुर्थी  बहुवचनम्
धातृभ्यः
धातृभ्यः
धातृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
पञ्चमी  एकवचनम्
धातुः
धातुः / धातृणः
धातुः
धातुः / धातृणः
भ्रातुः
पञ्चमी  द्विवचनम्
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
पञ्चमी  बहुवचनम्
धातृभ्यः
धातृभ्यः
धातृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
षष्ठी  एकवचनम्
धातुः
धातुः / धातृणः
धातुः
धातुः / धातृणः
भ्रातुः
षष्ठी  द्विवचनम्
धात्रोः
धात्रोः / धातृणोः
धात्रोः
धात्रोः / धातृणोः
भ्रात्रोः
स्वस्रोः
षष्ठी  बहुवचनम्
धातॄणाम्
धातॄणाम्
धातॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
सप्तमी  एकवचनम्
धातरि
धातरि / धातृणि
धातरि
धातरि / धातृणि
भ्रातरि
सप्तमी  द्विवचनम्
धात्रोः
धात्रोः / धातृणोः
धात्रोः
धात्रोः / धातृणोः
भ्रात्रोः
स्वस्रोः
सप्तमी  बहुवचनम्
धातृषु
धातृषु
धातृषु
धातृषु
भ्रातृषु