त्विष् - (स्त्री) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
त्विट् / त्विड्
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
प्रथमा  द्विवचनम्
त्विषौ
दधृषौ
रत्नमुषौ
धनुषी
अर्चिषी
प्रियषषौ
प्रथमा  बहुवचनम्
त्विषः
दधृषः
रत्नमुषः
षट् / षड्
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
सम्बोधन  एकवचनम्
त्विट् / त्विड्
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
सम्बोधन  द्विवचनम्
त्विषौ
दधृषौ
रत्नमुषौ
धनुषी
अर्चिषी
प्रियषषौ
सम्बोधन  बहुवचनम्
त्विषः
दधृषः
रत्नमुषः
धनूंषि
अर्चींषि
प्रियषषः
द्वितीया  एकवचनम्
त्विषम्
दधृषम्
रत्नमुषम्
धनुः
अर्चिः
प्रियषषम्
द्वितीया  द्विवचनम्
त्विषौ
दधृषौ
रत्नमुषौ
धनुषी
अर्चिषी
प्रियषषौ
द्वितीया  बहुवचनम्
त्विषः
दधृषः
रत्नमुषः
षट् / षड्
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
तृतीया  एकवचनम्
त्विषा
दधृषा
रत्नमुषा
धनुषा
अर्चिषा
प्रियषषा
तृतीया  द्विवचनम्
त्विड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
तृतीया  बहुवचनम्
त्विड्भिः
दधृग्भिः
रत्नमुड्भिः
षड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
चतुर्थी  एकवचनम्
त्विषे
दधृषे
रत्नमुषे
धनुषे
अर्चिषे
प्रियषषे
चतुर्थी  द्विवचनम्
त्विड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
चतुर्थी  बहुवचनम्
त्विड्भ्यः
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
पञ्चमी  एकवचनम्
त्विषः
दधृषः
रत्नमुषः
धनुषः
अर्चिषः
प्रियषषः
पञ्चमी  द्विवचनम्
त्विड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
पञ्चमी  बहुवचनम्
त्विड्भ्यः
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
षष्ठी  एकवचनम्
त्विषः
दधृषः
रत्नमुषः
धनुषः
अर्चिषः
प्रियषषः
षष्ठी  द्विवचनम्
त्विषोः
दधृषोः
रत्नमुषोः
धनुषोः
अर्चिषोः
प्रियषषोः
षष्ठी  बहुवचनम्
त्विषाम्
दधृषाम्
रत्नमुषाम्
षण्णाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
सप्तमी  एकवचनम्
त्विषि
दधृषि
रत्नमुषि
धनुषि
अर्चिषि
प्रियषषि
सप्तमी  द्विवचनम्
त्विषोः
दधृषोः
रत्नमुषोः
धनुषोः
अर्चिषोः
प्रियषषोः
सप्तमी  बहुवचनम्
त्विट्त्सु / त्विट्सु
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु
प्रथमा  एकवचनम्
त्विट् / त्विड्
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
प्रियषट् / प्रियषड्
प्रथमा  द्विवचनम्
रत्नमुषौ
प्रियषषौ
प्रथमा  बहुवचनम्
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
सम्बोधन  एकवचनम्
त्विट् / त्विड्
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
प्रियषट् / प्रियषड्
सम्बोधन  द्विवचनम्
रत्नमुषौ
प्रियषषौ
सम्बोधन  बहुवचनम्
रत्नमुषः
अर्चींषि
प्रियषषः
द्वितीया  एकवचनम्
दधृषम्
रत्नमुषम्
प्रियषषम्
द्वितीया  द्विवचनम्
रत्नमुषौ
प्रियषषौ
द्वितीया  बहुवचनम्
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
तृतीया  एकवचनम्
रत्नमुषा
प्रियषषा
तृतीया  द्विवचनम्
त्विड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
तृतीया  बहुवचनम्
त्विड्भिः
दधृग्भिः
रत्नमुड्भिः
षड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
चतुर्थी  एकवचनम्
रत्नमुषे
प्रियषषे
चतुर्थी  द्विवचनम्
त्विड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
चतुर्थी  बहुवचनम्
त्विड्भ्यः
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
पञ्चमी  एकवचनम्
रत्नमुषः
प्रियषषः
पञ्चमी  द्विवचनम्
त्विड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
पञ्चमी  बहुवचनम्
त्विड्भ्यः
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
षष्ठी  एकवचनम्
रत्नमुषः
प्रियषषः
षष्ठी  द्विवचनम्
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
षष्ठी  बहुवचनम्
दधृषाम्
रत्नमुषाम्
षण्णाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
सप्तमी  एकवचनम्
रत्नमुषि
प्रियषषि
सप्तमी  द्विवचनम्
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
सप्तमी  बहुवचनम्
त्विट्त्सु / त्विट्सु
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु