जरा - (स्त्री) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
जरा
विश्वपाः
हाहाः
नासिका
निशा
रमा
सर्वा
द्वितीया
प्रथमा  द्विवचनम्
जरसौ / जरे
विश्वपौ
हाहौ
नासिके
निशे
रमे
सर्वे
द्वितीये
प्रथमा  बहुवचनम्
जरसः / जराः
विश्वपाः
हाहाः
नासिकाः
निशाः
रमाः
सर्वाः
द्वितीयाः
सम्बोधन  एकवचनम्
जरे
विश्वपाः
हाहाः
नासिके
निशे
रमे
सर्वे
सम्बोधन  द्विवचनम्
जरसौ / जरे
विश्वपौ
हाहौ
नासिके
निशे
रमे
सर्वे
सम्बोधन  बहुवचनम्
जरसः / जराः
विश्वपाः
हाहाः
नासिकाः
निशाः
रमाः
सर्वाः
द्वितीया  एकवचनम्
जरसम् / जराम्
विश्वपाम्
हाहाम्
नासिकाम्
निशाम्
रमाम्
सर्वाम्
द्वितीयाम्
द्वितीया  द्विवचनम्
जरसौ / जरे
विश्वपौ
हाहौ
नासिके
निशे
रमे
सर्वे
द्वितीये
द्वितीया  बहुवचनम्
जरसः / जराः
विश्वपः
हाहान्
नसः / नासिकाः
निशः / निशाः
रमाः
सर्वाः
द्वितीयाः
तृतीया  एकवचनम्
जरसा / जरया
विश्वपा
हाहा
नसा / नासिकया
निशा / निशया
रमया
सर्वया
द्वितीयया
तृतीया  द्विवचनम्
जराभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
तृतीया  बहुवचनम्
जराभिः
विश्वपाभिः
हाहाभिः
नोभिः / नासिकाभिः
निड्भिः / निशाभिः
रमाभिः
सर्वाभिः
द्वितीयाभिः
चतुर्थी  एकवचनम्
जरसे / जरायै
विश्वपे
हाहै
नसे / नासिकायै
निशे / निशायै
रमायै
सर्वस्यै
द्वितीयस्यै / द्वितीयायै
चतुर्थी  द्विवचनम्
जराभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
चतुर्थी  बहुवचनम्
जराभ्यः
विश्वपाभ्यः
हाहाभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
पञ्चमी  एकवचनम्
जरसः / जरायाः
विश्वपः
हाहाः
नसः / नासिकायाः
निशः / निशायाः
रमायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
पञ्चमी  द्विवचनम्
जराभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
पञ्चमी  बहुवचनम्
जराभ्यः
विश्वपाभ्यः
हाहाभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
षष्ठी  एकवचनम्
जरसः / जरायाः
विश्वपः
हाहाः
नसः / नासिकायाः
निशः / निशायाः
रमायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
षष्ठी  द्विवचनम्
जरसोः / जरयोः
विश्वपोः
हाहौः
नसोः / नासिकयोः
निशोः / निशयोः
रमयोः
सर्वयोः
द्वितीययोः
षष्ठी  बहुवचनम्
जरसाम् / जराणाम्
विश्वपाम्
हाहाम्
नसाम् / नासिकानाम्
निशाम् / निशानाम्
रमाणाम्
सर्वासाम्
द्वितीयानाम्
सप्तमी  एकवचनम्
जरसि / जरायाम्
विश्वपि
हाहे
नसि / नासिकायाम्
निशि / निशायाम्
रमायाम्
सर्वस्याम्
द्वितीयस्याम् / द्वितीयायाम्
सप्तमी  द्विवचनम्
जरसोः / जरयोः
विश्वपोः
हाहौः
नसोः / नासिकयोः
निशोः / निशयोः
रमयोः
सर्वयोः
द्वितीययोः
सप्तमी  बहुवचनम्
जरासु
विश्वपासु
हाहासु
नःसु / नस्सु / नासिकासु
निट्त्सु / निट्सु / निशासु
रमासु
सर्वासु
द्वितीयासु
प्रथमा  एकवचनम्
विश्वपाः
हाहाः
प्रथमा  द्विवचनम्
जरसौ / जरे
विश्वपौ
प्रथमा  बहुवचनम्
जरसः / जराः
विश्वपाः
हाहाः
सम्बोधन  एकवचनम्
विश्वपाः
हाहाः
सम्बोधन  द्विवचनम्
जरसौ / जरे
विश्वपौ
सम्बोधन  बहुवचनम्
जरसः / जराः
विश्वपाः
हाहाः
द्वितीया  एकवचनम्
जरसम् / जराम्
विश्वपाम्
हाहाम्
द्वितीयाम्
द्वितीया  द्विवचनम्
जरसौ / जरे
विश्वपौ
द्वितीया  बहुवचनम्
जरसः / जराः
विश्वपः
हाहान्
नसः / नासिकाः
निशः / निशाः
तृतीया  एकवचनम्
जरसा / जरया
विश्वपा
नसा / नासिकया
निशा / निशया
तृतीया  द्विवचनम्
जराभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
तृतीया  बहुवचनम्
विश्वपाभिः
हाहाभिः
नोभिः / नासिकाभिः
निड्भिः / निशाभिः
सर्वाभिः
द्वितीयाभिः
चतुर्थी  एकवचनम्
जरसे / जरायै
विश्वपे
नसे / नासिकायै
निशे / निशायै
सर्वस्यै
द्वितीयस्यै / द्वितीयायै
चतुर्थी  द्विवचनम्
जराभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
चतुर्थी  बहुवचनम्
जराभ्यः
विश्वपाभ्यः
हाहाभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
पञ्चमी  एकवचनम्
जरसः / जरायाः
विश्वपः
हाहाः
नसः / नासिकायाः
निशः / निशायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
पञ्चमी  द्विवचनम्
जराभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
पञ्चमी  बहुवचनम्
जराभ्यः
विश्वपाभ्यः
हाहाभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
षष्ठी  एकवचनम्
जरसः / जरायाः
विश्वपः
हाहाः
नसः / नासिकायाः
निशः / निशायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
षष्ठी  द्विवचनम्
जरसोः / जरयोः
विश्वपोः
हाहौः
नसोः / नासिकयोः
निशोः / निशयोः
द्वितीययोः
षष्ठी  बहुवचनम्
जरसाम् / जराणाम्
विश्वपाम्
हाहाम्
नसाम् / नासिकानाम्
निशाम् / निशानाम्
रमाणाम्
सर्वासाम्
द्वितीयानाम्
सप्तमी  एकवचनम्
जरसि / जरायाम्
विश्वपि
नसि / नासिकायाम्
निशि / निशायाम्
रमायाम्
सर्वस्याम्
द्वितीयस्याम् / द्वितीयायाम्
सप्तमी  द्विवचनम्
जरसोः / जरयोः
विश्वपोः
हाहौः
नसोः / नासिकयोः
निशोः / निशयोः
द्वितीययोः
सप्तमी  बहुवचनम्
विश्वपासु
हाहासु
नःसु / नस्सु / नासिकासु
निट्त्सु / निट्सु / निशासु
द्वितीयासु