गुप् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
गुप् / गुब्
विष्टप् / विष्टब्
स्वप् / स्वब्
प्रथमा  द्विवचनम्
गुपौ
विष्टपौ
स्वपी
प्रथमा  बहुवचनम्
गुपः
विष्टपः
स्वम्पि
सम्बोधन  एकवचनम्
गुप् / गुब्
विष्टप् / विष्टब्
स्वप् / स्वब्
सम्बोधन  द्विवचनम्
गुपौ
विष्टपौ
स्वपी
सम्बोधन  बहुवचनम्
गुपः
विष्टपः
स्वम्पि
द्वितीया  एकवचनम्
गुपम्
विष्टपम्
स्वप् / स्वब्
द्वितीया  द्विवचनम्
गुपौ
विष्टपौ
स्वपी
द्वितीया  बहुवचनम्
गुपः
विष्टपः
स्वम्पि
तृतीया  एकवचनम्
गुपा
विष्टपा
स्वपा
तृतीया  द्विवचनम्
गुब्भ्याम्
विष्टब्भ्याम्
स्वब्भ्याम्
तृतीया  बहुवचनम्
गुब्भिः
विष्टब्भिः
स्वब्भिः
चतुर्थी  एकवचनम्
गुपे
विष्टपे
स्वपे
चतुर्थी  द्विवचनम्
गुब्भ्याम्
विष्टब्भ्याम्
स्वब्भ्याम्
चतुर्थी  बहुवचनम्
गुब्भ्यः
विष्टब्भ्यः
स्वब्भ्यः
पञ्चमी  एकवचनम्
गुपः
विष्टपः
स्वपः
पञ्चमी  द्विवचनम्
गुब्भ्याम्
विष्टब्भ्याम्
स्वब्भ्याम्
पञ्चमी  बहुवचनम्
गुब्भ्यः
विष्टब्भ्यः
स्वब्भ्यः
षष्ठी  एकवचनम्
गुपः
विष्टपः
स्वपः
षष्ठी  द्विवचनम्
गुपोः
विष्टपोः
स्वपोः
षष्ठी  बहुवचनम्
गुपाम्
विष्टपाम्
स्वपाम्
सप्तमी  एकवचनम्
गुपि
विष्टपि
स्वपि
सप्तमी  द्विवचनम्
गुपोः
विष्टपोः
स्वपोः
सप्तमी  बहुवचनम्
गुप्सु
विष्टप्सु
स्वप्सु
प्रथमा  एकवचनम्
गुप् / गुब्
विष्टप् / विष्टब्
स्वप् / स्वब्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
स्वम्पि
सम्बोधन  एकवचनम्
गुप् / गुब्
विष्टप् / विष्टब्
स्वप् / स्वब्
सम्बोधन  द्विवचनम्
सम्बोधन  बहुवचनम्
स्वम्पि
द्वितीया  एकवचनम्
गुपम्
स्वप् / स्वब्
द्वितीया  द्विवचनम्
द्वितीया  बहुवचनम्
स्वम्पि
तृतीया  एकवचनम्
तृतीया  द्विवचनम्
गुब्भ्याम्
विष्टब्भ्याम्
स्वब्भ्याम्
तृतीया  बहुवचनम्
गुब्भिः
विष्टब्भिः
स्वब्भिः
चतुर्थी  एकवचनम्
चतुर्थी  द्विवचनम्
गुब्भ्याम्
विष्टब्भ्याम्
स्वब्भ्याम्
चतुर्थी  बहुवचनम्
गुब्भ्यः
विष्टब्भ्यः
स्वब्भ्यः
पञ्चमी  एकवचनम्
पञ्चमी  द्विवचनम्
गुब्भ्याम्
विष्टब्भ्याम्
स्वब्भ्याम्
पञ्चमी  बहुवचनम्
गुब्भ्यः
विष्टब्भ्यः
स्वब्भ्यः
षष्ठी  एकवचनम्
षष्ठी  द्विवचनम्
गुपोः
षष्ठी  बहुवचनम्
गुपाम्
विष्टपाम्
स्वपाम्
सप्तमी  एकवचनम्
सप्तमी  द्विवचनम्
गुपोः
सप्तमी  बहुवचनम्
गुप्सु
विष्टप्सु
स्वप्सु