कल्पितृ - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
कल्पिता
कल्पितृ
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
कल्पितारौ
कल्पितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
कल्पितारः
कल्पितॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
कल्पितः
कल्पितः / कल्पितृ
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
कल्पितारौ
कल्पितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
कल्पितारः
कल्पितॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
कल्पितारम्
कल्पितृ
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
कल्पितारौ
कल्पितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
कल्पितॄन्
कल्पितॄणि
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
कल्पित्रा
कल्पित्रा / कल्पितृणा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
कल्पितृभ्याम्
कल्पितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
कल्पितृभिः
कल्पितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
कल्पित्रे
कल्पित्रे / कल्पितृणे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
कल्पितृभ्याम्
कल्पितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
कल्पितृभ्यः
कल्पितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
कल्पितुः
कल्पितुः / कल्पितृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
कल्पितृभ्याम्
कल्पितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
कल्पितृभ्यः
कल्पितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
कल्पितुः
कल्पितुः / कल्पितृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
कल्पित्रोः
कल्पित्रोः / कल्पितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
कल्पितॄणाम्
कल्पितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
कल्पितरि
कल्पितरि / कल्पितृणि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
कल्पित्रोः
कल्पित्रोः / कल्पितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
कल्पितृषु
कल्पितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
कल्पिता
प्रथमा  द्विवचनम्
कल्पितारौ
कल्पितृणी
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
कल्पितारः
कल्पितॄणि
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
कल्पितः
कल्पितः / कल्पितृ
धातः / धातृ
सम्बोधन  द्विवचनम्
कल्पितारौ
कल्पितृणी
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
कल्पितारः
कल्पितॄणि
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
कल्पितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
कल्पितारौ
कल्पितृणी
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
कल्पितॄन्
कल्पितॄणि
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
कल्पित्रा
कल्पित्रा / कल्पितृणा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
कल्पितृभ्याम्
कल्पितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
कल्पितृभिः
कल्पितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
कल्पित्रे
कल्पित्रे / कल्पितृणे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
कल्पितृभ्याम्
कल्पितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
कल्पितृभ्यः
कल्पितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
कल्पितुः
कल्पितुः / कल्पितृणः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
कल्पितृभ्याम्
कल्पितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
कल्पितृभ्यः
कल्पितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
कल्पितुः
कल्पितुः / कल्पितृणः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
कल्पित्रोः
कल्पित्रोः / कल्पितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
कल्पितॄणाम्
कल्पितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
कल्पितरि
कल्पितरि / कल्पितृणि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
कल्पित्रोः
कल्पित्रोः / कल्पितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
कल्पितृषु
कल्पितृषु
धातृषु
भ्रातृषु
धातृषु