संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
अनुलोम - अकारान्त पुंलिङ्गम्
अनुलोमाभ्याम्
चतुर्थी द्विवचनम्
अनुलोमौ
प्रथमा द्विवचनम्
अनुलोमाः
प्रथमा बहुवचनम्
अनुलोमेभ्यः
पञ्चमी बहुवचनम्
अनुलोम
सम्बोधन एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अनुलोमः
अनुलोमौ
अनुलोमाः
सम्बोधन
अनुलोम
अनुलोमौ
अनुलोमाः
द्वितीया
अनुलोमम्
अनुलोमौ
अनुलोमान्
तृतीया
अनुलोमेन
अनुलोमाभ्याम्
अनुलोमैः
चतुर्थी
अनुलोमाय
अनुलोमाभ्याम्
अनुलोमेभ्यः
पञ्चमी
अनुलोमात् / अनुलोमाद्
अनुलोमाभ्याम्
अनुलोमेभ्यः
षष्ठी
अनुलोमस्य
अनुलोमयोः
अनुलोमानाम्
सप्तमी
अनुलोमे
अनुलोमयोः
अनुलोमेषु