कृदन्तरूपाणि - ह्री - ह्री लज्जायाम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ह्रयणम्
अनीयर्
ह्रयणीयः - ह्रयणीया
ण्वुल्
ह्रायकः - ह्रायिका
तुमुँन्
ह्रेतुम्
तव्य
ह्रेतव्यः - ह्रेतव्या
तृच्
ह्रेता - ह्रेत्री
क्त्वा
ह्रीत्वा
क्तवतुँ
ह्रीणवान् / ह्रीतवान् - ह्रीणवती / ह्रीतवती
क्त
ह्रीणः / ह्रीतः - ह्रीणा / ह्रीता
शतृँ
जिह्रियत् / जिह्रियद् - जिह्रियती
यत्
ह्रेयः - ह्रेया
अच्
ह्रयः - ह्रया
क्तिन्
ह्रीतिः


सनादि प्रत्ययाः

उपसर्गाः