कृदन्तरूपाणि - हृष् - हृषुँ अलीके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हर्षणम्
अनीयर्
हर्षणीयः - हर्षणीया
ण्वुल्
हर्षकः - हर्षिका
तुमुँन्
हर्षितुम्
तव्य
हर्षितव्यः - हर्षितव्या
तृच्
हर्षिता - हर्षित्री
क्त्वा
हर्षित्वा / हृष्ट्वा
क्तवतुँ
हृष्टवान् / हृषितवान् - हृष्टवती / हृषितवती
क्त
हृष्टः / हृषितः - हृष्टा / हृषिता
शतृँ
हर्षन् - हर्षन्ती
क्यप्
हृष्यः - हृष्या
घञ्
हर्षः
हृषः - हृषा
क्तिन्
हृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः